Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२६६
श्रीशान्तिनाथचरित्रे
विप्रोऽवोचदहो ! रम्यं चरित्रं देहिनामिह ।
क्रूरा अपि कृतज्ञत्वं दधत्यन्ये कृतघ्नताम् ॥ ८३ ॥ दधात्वसौ भूतधात्री दावेव पुरुषौ सदा । उपकारे मतिर्यस्य यश्च नोपकृतं हरेत् ॥ ८४ ॥
ततश्च विस्मयाद्राज्ञा पृष्टः कथयति स्म सः ।
A
समारभ्य प्रवासादि बन्धनान्तां निजां कथाम् ॥ ८५ ॥ पुनः स्माह महाराज ! सुखदुःखकतौ कृतौ । ध्रुवं कृतान्त एवैकः सर्वेषामिह देहिनाम् ॥ ८६॥ तत्कथाश्रवणाद् गाढं तुष्टेनाथ महीभुजा । शिवस्वामी कृतः स्वामी विषयस्य गरीयसः ॥ ८७ ॥ शिवस्वाम्यपि देशे वे कृतज्ञैकशिरोमणिः । प्रावर्तयन्त्रागपूजाविधाने नागपञ्चमीम् ॥ ८८ ॥ कथयित्वा कथामेतां पुनर्व्याघ्रोऽब्रवीदिदम् । हरिप्रिये ! यथा तेन सरलेन द्विजन्मना ॥ ६६ ॥ कलादाद्दिपदः प्राप्ता निषादोऽयं तथैव हि ।
विधाता ते महानर्थं तन्मुञ्चैनं ममाशनम् ॥ २०० ॥ (युग्मम्)
एवमुक्ताऽपि नामुञ्चत् साधुप्रकृतिवानरो ।
यावत्तावत् स आसोनो व्याघ्रस्तस्य तरोरधः ॥ १ ॥ इति व्यचिन्तयदड़ो ! तिरश्चामपि चेतसि । मैत्रयादि दृश्यते बुद्धिर्दुर्लभा या तु योगिनाम् ॥ २ ॥ प्रबुद्धस्याथ दुष्टस्य निषादस्य दुरात्मनः ।
अस्वपद् वानरी साऽपि निवेश्या निजं शिरः || ३ ||

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288