Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
पञ्चमः प्रस्तावः ।
२५५
ततो विमानमारुह्याऽऽगत्य नत्वा महीपतिः । कतोपकारं तं प्राशंसतां विरचिताञ्जली ॥ ७६ ॥ राजानं समनुज्ञाप्य जग्मतुस्ती खमाश्रयम् । राजाऽपि पालयामास राजलक्ष्मीमसौ चिरम् ॥ ७७ ॥ एत्य लोकान्तिकैर्देवै राजा घनरथोऽन्यदा। तीर्थं प्रवर्तयेत्युक्त्वा दीक्षाकालं विबोधितः ॥ ७८ ॥ दत्त्वा सांवत्सरं दानं राज्ये मेघरथं सुतम् । स्थापयित्वा स जराहे दीक्षां देवेन्द्रवन्दितः ॥ ७ ॥ उत्पाद्य केवलज्ञानं भविकान् प्रतिबोधयन् । विजहार महोपोठे श्रीमान् घनरथो जिनः ॥ ८० ॥ युक्तो दृढरथेनाथ युवराजेन सप्रियः । उद्याने देवरमणे ययौ मेघरथोऽन्यदा ॥ ८१ ॥ तत्राशोकतरोर्मूले निविष्टस्यास्य भूपतेः । पुरोभूतैः समारब्धा कैश्चित् प्रेक्षणकक्रिया ॥ ८२ ॥ नानाशस्त्रधराः कत्तिवाससो भूतिमण्डिताः । तेऽतीव विस्मयकरं नृत्यं विदधिरे क्षणम् ॥ ८३ ॥ तेषु नृत्यं प्रकुर्वत्सु किङ्किणीकेतुमालितम् । विमानमेकमाकाशादाययौ नृपसबिधौ ॥ ८४ ॥ तन्मध्ये सुन्दराऽऽकारं नारीपुरुषयोर्युगम् । दृष्ट्वा पप्रच्छ कावेताविति देवी महीपतिम् ॥ ८५ ॥ राजा प्रोवाच हे देवि ! शृणु वैताठ्यपर्वते । उत्तरस्यां वरश्रेण्यां नगरी विद्यतेऽलका ॥ ८६ ॥

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288