Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown

View full book text
Previous | Next

Page 261
________________ पञ्चम प्रस्तावः । कूपेऽमुभिन्मनुष्योऽपि पतितोऽस्ति परं त्वया । न झुत्तार्यो यतः सोऽयं कृतघ्नः किं करिष्यति ? ॥ ४१ ॥ इत्युदीर्य ययुस्तेऽथ चिन्तयामास स हिजः । . कथमेष मनुष्योऽपि वराको न हि कष्यते ? ॥ ४२ ॥ सर्वस्याप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मन: सारमेतदेव निगद्यते ॥ ४३ ॥ कूपे क्षिप्वा ततो रज्जु सोऽम्याष्टो हिजन्मना। कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च ? ॥ ४४ ॥ अहं हि मथुरावामी स्वर्णकारोऽत्र केनचित् । कारणेनागत: कूपे पतितः तृष्णयाऽदितः ॥ ४५ ॥ कूपान्तरप्ररूढस्य शाखामालम्बा शाखिनः । यावदस्थामहं तावत्ते पेतुर्वानरादयः ॥ ४६ ॥ समानयसनत्वाच्च त्यक्तवैरा: परस्परम् । परोपकाररसिक ! त्वया जौवापिता वरम् ॥ ४७ ॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः । हिजम क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥ ४८ ॥ ततोऽसौ वानरो दक्षस्तमुद्दीक्ष्योपलक्ष्य च । दृष्टः सम्मानयामास तत्कालं पेशलैः फलैः ॥ ४८ ॥ व्याघ्रोऽपि तस्य सम्मानं विधातुं वाटिकां गतः । जघान चाविवेकित्वात् तत्र राजसुतं बलात् ॥ ५० ॥ तस्याभरण मादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्यप्रदायिने ॥ ५१ ॥

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288