Book Title: Shantinath Charitram
Author(s): Ajitbprabhacharya
Publisher: Unknown
View full book text
________________
२४२
श्रीशान्तिनाथचरित्रे कीदृशौति तृपणोतो सोऽवदद् राजगुह्यको ? । निणेजकालिमातङ्गाश्चेति ते जनकाः स्फुटम् ॥ ५७ ॥ राजोचे किमसंबद्धं ब्रूषे जानासि वा कथम् ? । सोऽप्यवोचत जानामि भूपते ! तव चेष्टया ॥ ५८ ॥ न्यायेन पालयस्युवौं येन तेन नृपाऽऽत्मजः । तुष्टो ददासि यद् भूरि धनं तद् धनदात्मजः ॥ ५८ ॥ कोपं करोषि यद् गाढं तत् त्वं चण्डालनन्दनः । रुष्टो हरसि सर्वस्वं येन तद् रजकाऽऽत्मजः ॥ ६ ॥ विद्यः कण्टिकया यस्माद् दूनोऽहमलिदंशवत् । तेन जानाम्यहं राजन् ! वृश्चिकोऽपि पिता तव ॥ ६१ ॥ इत्यर्थे संशयश्चेत्ते जनौं पृच्छ तबिजाम् । तयाऽप्यनुमतं ह्येतदतिनिबन्धपृष्टया ॥ ६२ ॥ वीक्ष्याभिलषिता एते यदृतुस्नातया मया । तेन पञ्चाप्यमी वत्स ! पिढभावं भजन्ति ते ॥ ६३ ॥ ततोऽसौ रोहको नामाऽनन्यसामान्यधोधनः । पञ्चमन्त्रिशतवामी कृतस्तुष्टेन भूभुजा ॥ ६४ ॥ 'तस्य बुद्धिप्रभावेण दृप्ता अपि महीभुजः । अरिकेसरिभूपस्य बभूवुर्वशवर्तिनः ॥ ६५ ॥
॥ इति रोहककथानकं समाप्तम् ॥
बुद्धिर्वैनयिकी सा या विनयेन भवेद् गुरोः । अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकत् ॥ ६६ ॥

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288