Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
हतीयः प्रस्तावः। तृतीयः प्रस्तावः ।
१०७ गाकिनीभूतवेतालोपमगषु भवत्वपि । रक्षितं तेन तद्रात्री मृतक धोरताजुषा ॥ ६८ ॥ प्रभात म्बजनेम्तच्च मृतकं भम्ममात्कृतम् । धनं मागयतो मित्रानन्दस्य ददिर न ते ॥ ६८ ॥ मोऽवदद्यदि राजाऽत्र महामेनो भविष्यति । ततो लप्मा धनमहमित्युक्त्वाऽगमदापणे ॥ ७० ॥ गृहीत्वा चारवस्त्राणि दीनारक शर्तन मः । विधाय चोटं वेषं वेग्याया: मदनं ययौ ॥ ११ ॥ वमन्ततिलकानाम्नया रूपयौवनयुक्तया । अभ्युत्थानादिमत्कारो विदधे तस्य वेश्यया ॥ ७२ ॥ दत्तानि तन चत्वारि दीनाराणां शतान्य थ । कुट्टिन्या हर्षिता मा चादिदेशति मुतां निजाम् ॥ ७३ ॥ द्रष्टव्यो गौरव गणप पुत्दारो नरस्त्वया। प्रादावेव धनं येन ममादायि प्रभूतशः ॥ ७४ ॥ ततः सा स्वयमेवास्य चक्र स्नानादिसत्कियाम् । प्रदोषममये वामगृहे तस्या ययावसो ॥ ७५ ॥ धरायाताऽमरीकल्पा कल्पिताऽनल्पभूषणा । तत्र शय्यागत तस्मिन् गणि का मा ममाययौ ॥ ७६ ॥ सोऽथ दध्यो न विषयामक्तानामिह देहिनाम् । ननं कार्याणि सिध्यन्तीति विचिन्त्याब्रवीच ताम् ॥ ७७ ॥ करोमि स्मरणां काञ्चिद् भद्र ! पढें समानय । इत्य ते महमाऽऽनीत: पट्टो हेममयस्तया ॥ ७८ ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105