Book Title: Shantinath Charita Part 02
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 49
________________ तृतीयः प्रस्तावः । १४१ नामाव'भ्यत्थितम्ताभ्यामाक्षिप्ताभ्यां ततश्च मः । कष्टो व्यचिन्तयदिमौ चेटीनाय्येन मोहिती ॥ ५ ॥ वित्तो मामपि नायातं ततोऽमू चेटिके ध्रुवम् । महामात्र कलापात्र हारयिष्यामि केनचित् ॥६॥ (युग्मम्) विद्याधराधिराजस्य त्रिग्वण्ड विजयेशितुः । प्रतिविष्णोदमिताः मकाणे म ययौ तत: ॥ ७ ॥ अभ्युत्थानादिमत्कारं कृत्वाऽमावामनस्थितम् । पप्रच्छ 'तं मुनिं दृष्टं पृथिव्यां किञ्चिदद्भुतम् ॥ ८ ॥ मोऽवदच्छणु राजेन्द्र ! सुभगाया: पुरो विभोः । अनन्तवीर्य भूपस्य ममोपे गतवानहम् ॥ ८ ॥ तइरिचिनात्याख्यचे व्योर्नाट्य क्रिया वरा । मयाऽवलोकिता तत्र विश्व विस्मयकारिणी ॥ १० ॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमान्जया। ते विना तत्र भूपति गदित्वा नारदो ययो ॥ ११ ॥ तेनाऽथ प्रेषितो दूतः म गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे स्वस्वामिबलगर्वितः ॥ १२ ॥ हंहो भवन्ति रत्नानि राजगामीनि निश्चितम् । चेट्यौ नाट्य विधायिन्यौ तदेते अर्पतां प्रभोः ॥ १३ ॥ (१) द भ्यर्चित-। (२) त ठ तवरिचिलात्याख्ये चेयौ नान्य क्रियावरे। मया विलोकिते तत्र विश्वविस्मयकारिके ॥ १० ॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105