Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

Previous | Next

Page 802
________________ 5 परिच्छेदः।] सरखतीकण्ठाभरणम् / 709 त्युक्त्वा त्वत्पादाजद्वयं वन्द इति विरुद्धम् , मूर्ध्नि चुम्बामि हृदि वहामीत्यादौ वन्द इति क्रियाखनुपयोगात् पूर्णचन्द्रेतिदर्शनादिक्रियोपयोगि व्यर्थ चेति दोषैगुणाः संकीर्यन्ते / रसाक्षिप्तचित्तादौ हि पुनरुक्तादयो नै दुष्यन्ति // अर्थगुणानां दोषगुणानां यथा 'किं द्वारि दैवहतिके सहकारकेण __ संवर्धितेन विषपादप एष पापः / अस्मिन्मनागपि विकासविकारभाजि - भीमा भवन्ति मदनज्वरसंनिपाताः // 460 // " अत्र दीप्तरसत्वं कान्तिः, अर्थप्राकट्यं प्रसादः, उक्तार्थनिर्वहणं प्रौढिरित्यर्थगुणाः, दैवहतिके विषपादपोऽयं पाप इत्यमङ्गलार्थ ग्राम्यं, किमनेन संवर्धितेनेत्यत्र मदनज्वरसंनिपाता इत्यत्र च कृत्यप्रयोजनादेविरहिणो द्रष्टुरित्यादेश्चाध्याहारादसंपूर्णवाक्यतायामर्थव्यक्तिविपर्ययः / अस्मिन्विकासविकारभाजीति विकासशब्दस्य पुष्पविषयत्वादृक्षेऽपि प्रयोगोऽवाचकत्वादसमर्थ इति दोषगुणा मिथः संकीर्यन्ते / यतो रसाक्षेपात्परिहासलेशोक्त्यामङ्गलम् , प्रविश पिण्डी द्वारं भक्षय इति न्यायात्प्रसिद्धाध्याहारः, दरी वदति, मञ्चाः क्रोशन्ती'ति प्रयोगदर्शनादाधाराधेययोरभेदोपचारश्च विरुद्धलक्षणादिभिः प्रयुज्यमानो न दोषायेति // अथालंकारसंकरः। स यद्यपि व्यक्ताव्यक्तोभयात्मतया तिलतण्डुलकादिभेदैः प्रधानाङ्गभावसमकक्षताभ्यां पुरस्तादुक्तः तथापि तेषां गुणादिसंकरासाधारण१. 'पूर्णचन्द्रनिदर्शनादि-' ख. 2. 'दोषगुणाः परस्परं संकीर्यन्ते' क.ख. 3. 'न' ग, नास्ति .

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894