Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 825
________________ 732 . काव्यमाला। समाधिरूपकेण यथा'शिखण्डे खण्डेन्दुः शशिदिनकरौ कर्णयुगले . दृशस्तारास्ताराश्चलमुडुपचक्रं च कुचयोः। तडित्काञ्ची सन्ध्या सिचयरुचयः कालि तदयं तवाकल्पः कल्पव्युपरमविधेयो विजयते // 502 // अत्र भयानको रसः समाधिरूपकाद्युपकल्पिताकल्परामणीयकाक्षिप्तेन शृङ्गाराभासेन संकीर्यमाणः श्रोतुः प्रेयोरसाङ्गतां गच्छन्संगच्छते / एवमियमनेकप्रकारसंसृष्टिगुणालंकारसंकरप्रभवाभिमन्तव्या तत्रापि प्रधा• नाङ्गभावेन समकक्षतया च व्यक्ताव्यक्तोभयात्मकरूपास्तिलतन्दुलक्षीरजलाच्छायादर्शकादयो भेदा यथायोगमवगन्तव्याः / ते किं वक्तव्या न वक्तव्याः / कथमनुक्ता गम्यन्ते / उक्तेष्वेवान्तर्भावात् / तद्यथाअर्थोभयालंकाराभिधाने 'खं वस्ते' इति 'चर्चा पारयति' इति विभक्तिमुद्रा, कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलम् इति पदमुद्रा च शब्दालंकारावपि संकीर्यमाणौ प्रतीयते / एवमन्यत्रापि / . .. अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता / इत्यलंकारसंसृष्टेलक्षणीया द्वयी गतिः // 176 // तत्राङ्गाङ्गिभावेनावस्थानं यथा'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् / कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् // 503 // ' अनारविन्दानि 'मुग्धे तव मुखश्रियमाक्षिपन्तीति' उपमा, 'कोष१. 'अनेकप्रकारसंसृष्टिः' ख. 2. 'तण्डुल' क.ख. 3. 'यथायोग्यं' ख. 4. 'सं. सृष्टिः' घ. 5. 'अतिदुष्करं' घ. 6. 'अत्र-' इत्यारभ्य 'दुष्करम्' इत्यन्तः पाठो ग.घ. नास्ति. . 4 .

Loading...

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894