Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

Previous | Next

Page 829
________________ काव्यमाला / माक्षिपति / न चेह लक्षितलक्षणाविरुद्धलक्षणादयोऽपि वर्तन्ते, यथा 'प्रिये जने नास्ति पुनरुक्तं', 'खल्पैरसावपि न दृश्यत एव कालैः' इति / न च शब्दन्यायविलकिनी पदार्थव्युत्पत्तिः प्रेक्षावद्भिराद्रियते / यद्यप्यध्याहारादिभिरिदमपि स्यात्तथापि तुल्यधर्मो मार्गणीयस्तद्वदेव विप्रतिपत्तेः // न चेन्दुमुखादिवदनभिधीयमानस्यापि तुल्यगुणस्य प्रत्ययो भवतीति वाच्यम् / यथेन्दुरिव ते वऋमिति कान्तिः प्रतीयते / न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते // 177 // तदुपश्लेषणार्थोऽयं लिम्पतिर्धान्तकर्टकः। वर्षणार्थश्च विद्वद्भिरुत्प्रेक्ष्यत इतीक्ष्यताम् // 178 // मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्येवमादिभिः / उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः // 179 // ___ वाक्यवदेव प्रबन्धेष्वनौचित्यपरिहारेण गुणालंकारसंकरनिवेशो भवति / तत्रानौचित्यपरिहारो यथा-मायया कैकेयीदशरथाभ्यां रामः प्रलम्भितो न मातापितृभ्यामिति निर्दोषदशरथे; राममेव योधयन् रामेण वाली निहतो न सुग्रीवेणेति महावीरचरिते; रुधिरप्रियराक्षसेन दुःशासनस्य रुधिरं पीतं न भीमसेनेनेति वेणीसंहारे; दुर्वाससोऽपध्यानाहुष्यन्तःशकुन्तलाखीकारं विसस्मार, नानावस्थितितानुरागतयेति शाकुन्तले; लवणप्रयुक्तराक्षसाभ्यां वा सोपस्करेण तदंभिधाय सीता परित्याजिता न कैकेयीमन्थराभ्यामिति छलितरामे; किंच दग्धायामपि 1. 'इह लक्षणाविरुद्ध-' ख. 2. 'शब्दान्यविलम्बिनी' क., 'शब्दान्यपविलम्बि. तप्रायविलम्बिनी' ख. 3. 'तद्यथा' ख. 4. 'नानवस्थितानुरागतया' क.ख. 5. 'तदनभिधाय' ख. नास्ति..

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894