Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 824
________________ 5 परिच्छेदः। सरस्वतीकण्ठाभरणम् / श्लेषोपमा यथा'क्षिप्तो हस्तावलमः प्रसभममिहतोऽप्याददानोंऽशुकान्तं * गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमणः / आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः .. कामीवा पराधः स देहतु दुरितं शाम्भवो वः शरामिः 499' .. अत्र करुणो रसः श्लेषोपमासामर्थेनाविद्यमानेनापि विप्रलम्भशृङ्गारेण संकीर्यते // श्लेषव्यतिरेकेण यथा'पद्भ्यामूरुयुगं विभज्य भुजयोर्मध्यं निपीड्योरसा _____ पार्वेषु प्रसभं प्रहृत्य नखरैर्दन्तैर्विल्याधरम् / सुप्तानप्यवबोध्य युष्मदहितान्भूयोऽपि भुङ्क्ते बने किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना // 500 // " . अत्र श्लेषसामर्थ्यादपारमार्थिकी शृङ्गारंप्रतीतिः पारमार्थिकेन बीभसरसेन व्यावर्तमाना तद्धर्माणां मिथः संसर्गबुद्धिमुत्पादयति / / श्लेषरूपकेण यथा- . 'अन्नैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल व्यक्तोत्तंसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः। एताः शोणितपककुङ्कुमजुषः संभूय कान्तैः पिब त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः // 501 // ' अत्र बीभत्सो रसः शब्दसामर्थ्याक्षिप्तेन शृङ्गाराभासेन संकीर्यते // 3. 'भुक्ते' ख. 4. 'इह' क.ख. ... ... 'हरतु' ख. 2. 'विलुप्याधरम्' ख. 5. 'प्रतीतिः' घ. 6. 'संसर्गवद्बुद्धिम्' क.

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894