Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

Previous | Next

Page 811
________________ 718 काव्यमालो / नरसिंहप्रकारों यथा''किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः / अस्मिन्मनागपि विकाशविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः // 475 // ' . अत्र नरसिंहजाताविव सिंहनरशरीरभागौ सहकारवर्णनावागारम्भानुसारेण सखीविषयानुकम्पा सहकारविषया च कुत्सा मिथः संकीर्यते / तथा हि दैवहतिके इतिशब्देन लब्धायां नियत्युपाधौ सर्वथैवानुकम्प्यमानतायां सहकारसंवर्धननिबन्धनत्वमेवास्याः कला द्योत्यते / एवं नाम त्वं दैवोपहतासि यत्सहकारछद्मानं विषपादपं द्वारि संवर्धयसीति / विषपादपशब्देन च लब्धायां सहकारस्य सर्वथैव कुत्सायां विकासकाले कामिनीनामसह्यसरज्वरसंनिपातहेतुकत्वमेवास्याः कॅप्रत्ययेन प्रत्याय्यते // तदुक्तम् कुत्सितत्वेन कुत्सावान्सम्यग्वापि हि कुत्सितः। खशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते // .. न च सांप्रतिकी कुत्सा शब्दभेदे प्रतीयते / पूज्यते कुत्सितत्वेऽपि प्रशस्तत्वेऽपि कुत्स्यते / / ...1. 'नरसिंहवद् यथा—' क. 2. 'विकासविकारभाजि' क. 3. सिंहनर शरीरवागारम्भानुसारेण' क.ख. 4. 'दैवहतिकेशब्देन' क.ख. 5. 'सहकारविषपादपं' क.ख. 6. 'इति क.ख. नास्ति. 7. 'च' क.ख. 8. विकासकाल' क.घ. 9. कन्प्रसयेन' क. 10. 'युज्यते' ख. 11. 'इति' इत्यधिकं क.

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894