Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 130
________________ 124 યોગિની એચ. વ્યાસ SAMBODHI by antiquarian, the Upanisad by the Philosopher; but every orthodox Hindu must have some knowledge of Puranas, direclty or Vicariously to shap his conduct and to perform the duties essential to his wordly and spititual welfare. - 'A History of Indian Literature', Vol. I, p. 606 (२) अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजः अयं शिवभिमर्शनः ॥ - ऋग्वेद - १०/६०/१२ 3) नानाश्रन्ताय श्रीरसस्ततीति रोहित शुश्रुम । पापो नृषद्वरो जन इन्द्रः इच्चरतः सखा ॥ - एतरेय ब्राह्मण पुष्पिण्यौ चरतो जङ्घ भूष्णुरात्मा फलग्रहिः । शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हताः॥ - एतरेय ब्राह्मण आस्ते भग आसीनस्य उर्ध्व तिष्ठति तिष्ठतः। शेते निपद्यमानस्य चराति चरतो भगः ॥ - एतरेय ब्राह्मण (७) एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकलपाः । तत्रामृतं सुरगणाः फलमञ्जसाऽऽषु यत्पादपङ्कपरज:श्रयणान्न दैत्याः ॥ - भागवत पुराण-८/९/२८ नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् । ओधेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ - भागवत पुराण - १०/५/२५ कर्मणा जायते जन्तुः कर्मणैव विलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ - भागवत पुराण-१०/२४/२३ (e) देहानुच्चावचञ्जन्तुः प्राप्योत्सृजति कर्मणा। शत्रुमित्रमुदासीनः कर्मैव गुरुरीश्वरः॥ - भागवत पुराण-१०/२४/१७ (१०) वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥ - भागवत पुराण – १०/२४/२० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184