Book Title: Sambodhi 2003 Vol 26
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
श्री महोपाध्यायश्रीमेघविजयगणिसन्दृब्धा
चिन्तामणिपरीक्षा
[नव्यन्यायप्रवर्तक-नैयायिकोत्तंस-श्रीमद्ऽशोपाध्यायग्रथित-तत्त्वचिन्तामणेर्परीक्षा]
प्रथमो विमर्शः
तर्कश्चिन्तामणौ कार्यः, स्मृत्वा स्याद्वादिनं जिनम् ।
विशिष्य शिष्यबोधाय, धार्यश्चात्रोपदिश्यते ॥१॥ तत्राप्यादावनुमानपरिच्छेदे "व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः तत्करणमनुमानम्" इति प्रथमतो लक्षणम् । तस्यार्थ:-'स्वसमानाधिकरणात्यन्ताभावेतर स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः' इति । बालबोधाय अत्राप्यर्थः - साधनस्य साध्ये सामानाधिकरण्यं व्याप्तिः, इत्युक्ते शब्दो नित्यः प्रमेयत्वात् इत्यनैकान्तिकहेत्वाभासेऽतिव्याप्तिस्तद्वारणाय स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगि इति साध्यविशेषणम् । एतच्च 'पर्वतोऽयं अग्निमान् धूमात्' इति प्रसिद्धानुमानेऽस्त्येव । तद् यथा - स्वशब्देन साधनं धूमः तत्समानाधिकरणास्तदाश्रयवृत्तयो घटपटस्तम्भादीनां अभावास्तेषां प्रतियोगिनो निरूपका घटादय एव, तेभ्योऽतिरिक्तं अप्रतियोगिन विरोधि समानाधिकरणं इत्यर्थः । ईदृशं साध्यं वह्निस्तेन ऐकाधिकरण्यं धूमस्यास्तीति धूमेन वनेरीहक सम्बन्धविशेषो व्याप्ति-रस्ति । एवमपि व्याप्तिलक्षणे इदं संयोगिद्रव्यत्वात् इत्यत्रानुमानप्रयोगेऽव्याप्तिः स्यात् । संयोगस्य अव्याप्यवृत्तित्वेन संयोगः, संयोगात्यन्ताभावश्च वृक्षादौ उभयोरेकाधिकरणत्वात् वृक्ष मूले पक्षिणोऽस्ति संयोगाभावः शाखायां पक्षिसंयोग इति । तेनाऽव्याप्तिवारणाय स्वसमानाधिकरणात्यन्ताभावेतर इति अत्यन्ताभावविशेषणं दत्तं तेन व्याप्तिलक्षणं नियूंढम् ।
अथ व्याप्तिविशिष्टस्य यदपि व्याप्तिविशिष्टं च तत् पक्षधर्मता ज्ञानञ्चेति रुचिदत्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184