SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्री महोपाध्यायश्रीमेघविजयगणिसन्दृब्धा चिन्तामणिपरीक्षा [नव्यन्यायप्रवर्तक-नैयायिकोत्तंस-श्रीमद्ऽशोपाध्यायग्रथित-तत्त्वचिन्तामणेर्परीक्षा] प्रथमो विमर्शः तर्कश्चिन्तामणौ कार्यः, स्मृत्वा स्याद्वादिनं जिनम् । विशिष्य शिष्यबोधाय, धार्यश्चात्रोपदिश्यते ॥१॥ तत्राप्यादावनुमानपरिच्छेदे "व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः तत्करणमनुमानम्" इति प्रथमतो लक्षणम् । तस्यार्थ:-'स्वसमानाधिकरणात्यन्ताभावेतर स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः' इति । बालबोधाय अत्राप्यर्थः - साधनस्य साध्ये सामानाधिकरण्यं व्याप्तिः, इत्युक्ते शब्दो नित्यः प्रमेयत्वात् इत्यनैकान्तिकहेत्वाभासेऽतिव्याप्तिस्तद्वारणाय स्वसमानाधिकरणात्यन्ताभावाऽप्रतियोगि इति साध्यविशेषणम् । एतच्च 'पर्वतोऽयं अग्निमान् धूमात्' इति प्रसिद्धानुमानेऽस्त्येव । तद् यथा - स्वशब्देन साधनं धूमः तत्समानाधिकरणास्तदाश्रयवृत्तयो घटपटस्तम्भादीनां अभावास्तेषां प्रतियोगिनो निरूपका घटादय एव, तेभ्योऽतिरिक्तं अप्रतियोगिन विरोधि समानाधिकरणं इत्यर्थः । ईदृशं साध्यं वह्निस्तेन ऐकाधिकरण्यं धूमस्यास्तीति धूमेन वनेरीहक सम्बन्धविशेषो व्याप्ति-रस्ति । एवमपि व्याप्तिलक्षणे इदं संयोगिद्रव्यत्वात् इत्यत्रानुमानप्रयोगेऽव्याप्तिः स्यात् । संयोगस्य अव्याप्यवृत्तित्वेन संयोगः, संयोगात्यन्ताभावश्च वृक्षादौ उभयोरेकाधिकरणत्वात् वृक्ष मूले पक्षिणोऽस्ति संयोगाभावः शाखायां पक्षिसंयोग इति । तेनाऽव्याप्तिवारणाय स्वसमानाधिकरणात्यन्ताभावेतर इति अत्यन्ताभावविशेषणं दत्तं तेन व्याप्तिलक्षणं नियूंढम् । अथ व्याप्तिविशिष्टस्य यदपि व्याप्तिविशिष्टं च तत् पक्षधर्मता ज्ञानञ्चेति रुचिदत्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy