SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 148 SAMBODHI જિતેન્દ્ર બી. શાહ व्याख्याने कर्मधारयेऽपि, तथैव धूमादेः पक्षे पर्वतादौ धर्मता ज्ञानं', [इदं न्यायमुक्तावल्यां व्याप्तस्येति व्याप्तिविशिष्टस्य प्रक्षेण सह - वैशिष्ट्यावगाहिज्ञानं अनुमितौ जनकमिति] वह्निव्याप्य धूमवानयमिति । अयमेव लिङ्गपरामर्शः । एतज्जन्यं ज्ञानं वह्निमानय इति अनुमितिर्जायते । अत्र एतदनुमितिलक्षणं केवलव्यतिरेकि लिङ्गानुमिताव्याप्तम् । [यदपि व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं चेति रुचिदत्तव्याख्याने कर्मधारयेऽपि तथैव] व्याप्तिविशिष्टता भिन्नसम्बद्धा । पक्षधर्मता भिन्नसम्बद्धा । तथाहि - जीवच्छरीरं सात्मकं प्राणादिमत्वात् । यत्र सात्मकत्वाभावः तत्र प्राणादिमत्वाभावः, इति व्यतिरेकसहचारलक्षणाव्याप्तिः । पक्षधर्मता तु अन्वयरूपेण जीवच्छरीरे पक्षीकृते प्राणादिमत्वेनेति । तेन व्याप्तिवैशिष्ट्यस्य' पक्षधर्मतायाश्च भिन्नविषयत्वे मेवेत्यव्याप्तं । व्याप्तिविशिष्टपक्षधर्मता ज्ञानजन्यं ज्ञानं अनुमितिरिति लक्षणम् । अतिव्याप्तं च व्याप्तिभ्रमे वा पक्षधर्मभ्रमे वा .. तज्जन्यज्ञाने अनुमितित्वाभावात् लिङ्गपरामर्शानुव्यवसाये वाऽतिव्याप्तं, तत्रापि वह्निव्याप्यवच्च ज्ञानवान् अहं इत्येव संवेदनात् लक्षणे प्रथमं परं वा ज्ञानपदं प्रमा परमिति व्याख्यानेऽपि अनुव्यवसाये प्रमात्वाच्च [स्वसमानाधिकरणव्याप्तिविशिष्टपक्षताधर्मताज्ञानजन्यज्ञानमनुमितिलक्षणं नास्ति येन जैनदत्तदूषणावकाशः स्यात्, निर्विशेषव्याप्तिविशिष्टाया एव....तेन....मत्त्वे पक्षधर्मतास्तु व्याप्तिस्तु साध्यव्यापकीभूताभावप्रतियोगित्वावच्छेदेनैव इति लक्षणे सामानाधिकरण्या तन्त्रत्वात् इति चेत् ? न, गौतमीयमते अभावस्य सर्वथाभावव्यतिरिक्तत्वेन तत्त्वतस्तस्य विशेषणत्वाभावात्, अभावस्य विशेषणताया "उभयनिरूपणत्वेन साधोपचारादेव" इत्युक्तं तर्कभाषायां [पृ. ५४] अनन्यगतिकतया द्वारकल्पनया "युष्माकं वादयं चक्रं अस्माकं बदरीगृहे" इति न्यायादेवाभावस्यापि प्रत्यक्षत्वव्यवस्थापनं वस्तुनः सदसदात्मत्वेव न प्रत्यक्षे - घटनिष्ठाभावस्यापि यत्पक्षत्वं १. इदं न्यायमुक्तावल्यां "व्याप्तस्येति, व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्यावगाहि-ज्ञानं अनुमितौ जनकमिति । [पृ. २१२]" २. यदपि व्याप्तिविशिष्टञ्च तत्पक्षधर्मता ज्ञानं चेति रुचिदत्तव्याख्याने कर्मधारयेऽपि तथैव । ३. सात्मकत्वाभावो नाम आत्मसंयोगाभाववद् वस्तुतश्चासिद्धं, आत्मनो विभुत्वेन सर्वत्र तत्संयोगात् तत एव "नित्यविभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासंभवः," इति तर्कभाषायां [पृ. १५] प्राचां वाचः । ४. "वैशिष्ट्यं व्यावृत्तिः" 'नीलमुत्पलमित्यत्र नीलेन अनीलव्यावृत्तिः उत्पले क्रियते' [पृ. २२] इति माधवः । "समानाधिकरणं व्यावर्तकं विशेषणं" "व्यावर्तकं, व्यावृत्तिबुद्धिजनकं । इतरव्यावृत्त्या समानमेकमधिकरणं यस्य तत्तथा । दण्डरूपविशेषणस्य अदण्डिव्यावृत्या समं एकस्मिन् दण्डिनिवर्तमानत्वात् सामानाधिकरण्यमित्यर्थः । व्यावर्त्तकमात्रमुपलक्षणे जटादौ, ततः उक्तं 'समानेति" तावति उक्ते रूपरसादौ प्रसङ्गः, ततो व्यावर्त्तकमिति ।" [पृ. ९२] इदं मितभाषिण्याम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy