SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 149 Vol. XXVI, 2003 चिन्तामणिपरीक्षा : प्रथमो विमर्शः लाघवात् । यद्वा द्रव्यनिष्ठकर्मणोऽरूपत्वेऽपि समवायसन्निकर्षण ग्रह: त - स्वरूपसम्बन्धेनैवाभावग्रहणेऽदूषणादि - धिकेन पर्याप्तं अर्थान्तरत्वात्] ॥१॥ अभिधेयत्वप्रमेयत्वादयो धर्माः केवलान्वयिन एव इति । अत्राऽयं विमर्शः - कथमेते केवलान्वयिनः विपक्षाभावात् इति चेत् ? न, कश्चिदर्थः अभिधेयः कश्चिदनभिधेयश्च इति आबालगोपालप्रतीतेः, "महाजनाचारपरम्परेदृशी, स्वनामनामा ददते न साधवः" इति महाकविप्रवृत्तेः । "आत्मनाम गुरोर्नाम" इत्यादि नीतिशास्त्रे, तथा लोकेऽपि "भावधूनामऽनभिधेयं वध्वाधवनामापि" सर्वपार्षदं व्याकरणं तत्रापि इत् संज्ञकवर्णानां सूत्रेऽभिधेयत्वेपि प्रयोगेऽनभिधेयत्वात् । 'आत्मवित्तं गृहे छिद्रं, भार्या दुश्चरितानि च । वञ्चनं चाऽपमानञ्चाऽभिदधते न पण्डितः ॥१॥" वेदान्तिनस्तु ब्रह्मस्वरूपमनिर्वाच्यमेवाहुः । बौद्धा अपि विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः कार्यकारणता तेषां नार्थं शब्दाः स्पृशंत्यपीति अर्थमात्रे अनभिधेयत्वमेवाहुः । आलङ्कारिका अपि लक्षणीये व्यङ्ग्ये चार्थे अनभिधेयत्वप्रपन्नाः । जैना अपि सप्तभंग्यां तुरीयभङ्गेऽव्यक्तमेवार्थमाहुः, चेष्टादिना अनभिधेयार्थस्य व्यञ्जनात्' । एवं विपक्षे जागरूके कथं अभिधेयत्वं केवलान्वयि ? असद्विपक्ष इति तल्लक्षणात् । अथाभिधेयत्वं । शब्दशक्तिविषयत्वं तस्य न विपक्षः । आकाशत्वादेरपि आकाशादिपदा शक्यस्य वस्तुपदादि शक्यत्वात् इति रुचिदत्तग्रन्थस्तत्रापि आकाशादिपदा शक्यत्व वचनेन १. निर्नामिकादिवैद्यशास्त्रे, अनामिकादिः सामुद्रिकशास्त्रे, योगादिर्लोकेऽनभिधेयोऽर्थः । शाब्दिकमतेऽपि अभिहिताऽनभिहितभेदात् द्विधाकर्म दृश्यते । तेन अभिधेयत्वे पक्षद्वयं - यत् किञ्चित् शब्दाभिधेयत्वं, यावच्छब्दाभिधेयत्वं वा । आद्ये घटे घटशब्दाभि-धेयत्वं यदा तदा पटशब्दानभिधेयत्वमेव अंसे (?शे) तु यावच्छब्दाभि-धेयत्वस्यासिद्धिः । न चैवं तदेव केवलान्वयि इति वाच्यम् । यत् किञ्चि-च्छब्दाभिधेयेऽर्थे यावच्छब्दानभिधेयत्वस्य अत्यन्ताभावप्रतियोगित्वात् । वैशेषिकमतेऽपि व्यापकपदेनैवाऽभिधेयः शब्दः प्रमेयत्वात्, अनभिधेयः श्रावणत्वात्, व्यतिरेकेण घटवदिति सत्प्रतिपक्षधारणात् अनभिधेयत्वधर्मः सिद्धः । २. पदवाच्यत्वं अभिधेयत्वं इति रूढ्यैव । अवयवार्थस्तु उक्त एव पदवाच्यत्वं जादावुपलक्षणेऽपि, तल्लक्षणं तु व्यधिकरणमवच्छेदकमुपलक्षणम् । व्यधिकरणं इतरवृत्त्या विविधं विरुद्धं भिन्नं अधिकरणं यस्य तत्तथा, जय-काकादीनां इतरवृत्त्या सहैव वर्तमानत्वनियमाभावात्, अवच्छेदकं व्यावर्तकं विशेषणेऽतिव्याप्तिवारणाय व्यधिकरणमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy