SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 150 જિતેન્દ્ર બી. શાહ SAMBODHI अनभिधेयत्वस्य वस्तुपदादिशक्यत्वकथनेन अभिधेयत्वस्य स्पष्टत्वात् । मणिकृताऽपि मूले अभिधानेऽनभिधाने च विपक्षत्व व्याघातात्, इत्यत्र पक्षद्वयोपन्यासेन विपक्षद्योतनाच्च । यत् पुनः येनैव पदेन यस्याभिधानं तत्पदं शक्तिविषयत्वादेव न विपक्षत्वं, अनभिधाने वस्तुपदादेरप्यनभिधेयतयाऽवस्तुत्वादेव न विपक्षत्वं इति व्याख्यानम् । तत्रापि वस्तुपदादेरप्यनभिधेयता प्रसङ्ग इत्यस्यामुक्तौ यदि निरग्निः स्यात् तहि निधूमत्वं स्यात् इत्यादिवत् अनभिधेयत्वारोपेण अभिधेयत्व प्रतीयार्थ एवारोपितः न हि क्वापि असन्नर्थः आरोप्यते, तत. एव व्याख्यायां पदा शक्यत्वेऽपि पदजन्यज्ञानविषयत्वात् विपक्षत्वस्य वस्तुत्वस्य शङ्काऽपि सिद्धाः । मूलेऽपि यथा गौरित्युक्ते श्रृङ्गादिमत्वं अनभिहितमप्युपतिष्ठते, यथा वा आकाशशब्दात् शब्दाश्रयत्वं अनभिधेयमप्युपतिष्ठेत् तथाऽभिधेयत्व विपक्षस्याऽनभिधेयत्वेपि पदा उपस्थितिः स्यात् । एवञ्च अभिधेयत्वं कुतोऽपि व्यावृत्तं धर्मत्वात्' गोत्ववदिति, अनभिधेयत्वाद् व्यावृत्तस्य अभिधेयत्वस्य सिद्धिः, तत्सिद्धौ तद्विपक्षस्य सिद्धिः । एवञ्च विशेषोऽभिधेयः प्रमेयत्वात् इत्यनैकान्तिक एव अभिधेयेऽपि प्रमेयत्वात् । यद्वा शाब्दप्रमेयत्वादिति अन्वयव्यतिरेकीहेतुः, [अतएव चिन्तामणिप्रकाशे वृत्तिमत् प्रमेयत्वं हेतुरिति] । एवं प्रमेयत्वमपि सविपक्षं प्रमाविषयस्य प्रमेयत्वात् संशयभ्रमादि अप्रमाविषयस्य अप्रमेयत्वात् एवं ज्ञेयत्वमज्ञेयत्वमपि सविपक्षम् । परमाण्वादीनामस्मदादिप्रत्यक्षेणाऽज्ञेयत्वं योगिप्रत्यक्षेण ज्ञेयत्वमपि । ईश्वरस्य केवलिनो वा ज्ञेयसर्वपदार्थस्य ज्ञेयत्वेऽपि याथार्थ्येन ज्ञेयत्वं, अयथार्थत्वेन अज्ञेयत्वमपीति स्याद्वादो विजयताम् ॥२॥ द्वितीयं वादस्थलम् असत् सपक्षः केवलव्यतिरेकीहेतुः । अत्राप्ययं विमर्श:-जीवच्छरीरं सात्मकं प्राणादिमत्वात्, इत्यत्र तथैवोपपत्तेरित्यन्ताप्त्यैव साध्यसिद्धेः । यद्वा पक्षान्तर्भूत एव कश्चित् चैत्रादिरन्वये दृष्टान्तः निश्चितसाध्यत्वस्यैव प्रयोजकत्वात् पक्षान्यत्वस्याऽतंत्रत्वात् । सात्मकत्वे साध्ये प्राणादिमत्वं हेतूकृतं तदन्वयि । साध्याभावव्यापकीभूताभावप्रतियोगित्वात्, यदेवं तदेवं १. "जातिप्रत्यासत्तिरधिकरणत्वं ।" [सप्तपदार्थी पृ. ९३] यद्वा जातिसम्बन्धेन अधिकरणनिष्ठो धर्मः । २. प्रमेयत्वादेरपि जातित्वात, प्रमात्वमेव प्रमाविषये घटादौ स्वरूपसम्बन्धेन वर्तमानं प्रमाद्वारा परम्परया उपाधिरूपजातिव्यपदेशभाक् प्रमेयत्वम् । एवं अभिधात्वमेवाभिधेयत्वं, मितभाषिण्याम् । [पृ० ९३] ३. अभिधेयत्वं भगवदिच्छारूपशक्तिविषयत्वं, तच्च सर्वत्र सर्वस्य भगवदिच्छाविषयत्वात् वस्तुपदशक्यत्वाच्च । एवं ज्ञेयत्वं ज्ञानविषयत्वं तच्च सर्वत्र सर्वस्य भगवद्ज्ञानविषयत्वात् । एवं प्रमेयत्वं प्रमाविषयत्वं तत् सर्वत्र सर्वस्य भगवत्प्रमाविषयत्वात् । इति सिद्धान्तमञ्जर्याम् । [पृ० ९४] तत्रापि अस्मदाद्यप्रमेयत्वमेव । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy