SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 124 યોગિની એચ. વ્યાસ SAMBODHI by antiquarian, the Upanisad by the Philosopher; but every orthodox Hindu must have some knowledge of Puranas, direclty or Vicariously to shap his conduct and to perform the duties essential to his wordly and spititual welfare. - 'A History of Indian Literature', Vol. I, p. 606 (२) अयं मे हस्तो भगवान् अयं मे भगवत्तरः । अयं मे विश्वभेषजः अयं शिवभिमर्शनः ॥ - ऋग्वेद - १०/६०/१२ 3) नानाश्रन्ताय श्रीरसस्ततीति रोहित शुश्रुम । पापो नृषद्वरो जन इन्द्रः इच्चरतः सखा ॥ - एतरेय ब्राह्मण पुष्पिण्यौ चरतो जङ्घ भूष्णुरात्मा फलग्रहिः । शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हताः॥ - एतरेय ब्राह्मण आस्ते भग आसीनस्य उर्ध्व तिष्ठति तिष्ठतः। शेते निपद्यमानस्य चराति चरतो भगः ॥ - एतरेय ब्राह्मण (७) एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकलपाः । तत्रामृतं सुरगणाः फलमञ्जसाऽऽषु यत्पादपङ्कपरज:श्रयणान्न दैत्याः ॥ - भागवत पुराण-८/९/२८ नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् । ओधेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ - भागवत पुराण - १०/५/२५ कर्मणा जायते जन्तुः कर्मणैव विलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ - भागवत पुराण-१०/२४/२३ (e) देहानुच्चावचञ्जन्तुः प्राप्योत्सृजति कर्मणा। शत्रुमित्रमुदासीनः कर्मैव गुरुरीश्वरः॥ - भागवत पुराण-१०/२४/१७ (१०) वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥ - भागवत पुराण – १०/२४/२० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy