SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Vol. XXVI, 2003 (११) धर्मपथ्योदनो जन्तुर्मृतोऽपि सुखमश्नुते । श्रः कार्यमद्य कुर्वीत पूर्वह्नि चाऽऽपराह्निकम् ॥ न हि प्रतीक्षते मृत्युः कृतं चास्य न वा कृतम् । क्षेत्रापणगृहासकत मन्यत्र गत मानसम् ॥ वृकीवोरणमासाद्य मृत्युरादाय गच्छति । न कालस्य प्रियः कचिद्वेष्यश्चास्य न विद्यते ॥ आयुष्ये कर्मणि क्षीणे प्रसह्य हरते जनम् । (१२) પુરાણોમાં પુરુષાર્થ અને નિયતિ દ્વારા નિર્દિષ્ટ જીવન-રાહ मत्स्यपुराण- २०१-७, ८, ९, १० (13) स्वमेव कर्म दैवाख्यं विद्वि देहान्तरार्जितम् । (१९) They may be described as a popular encyclopaedia of ancient and medieval Hinduism, religious, philosophical, historical, personal, social and political. - ‘Ancient Indian Historical Tradition' तस्मात्पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ -मत्स्यपुराण २२१/२ (१४) त्यकत्वाऽलसान्दैवपरान्मनुष्यानुत्थानयुक्तान्पुरुवान्हिलक्ष्मीः । अन्विष्य यत्नाङ्गणुयान्नृपेन्द्र तस्मात्सदोत्थानवता हि भाव्यम् ॥ - मत्स्यपुराण - २२१ / १२ (१५) बुद्धिमन्तं च मूढं च शूरं भीरुं जडं कविम् । दुर्बलं बलवन्तं च भागिनं भजते सुखम् ॥ - शान्तिपर्व सेनजितगीता - १६८ / २२ - परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः । दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः ॥ (१७) यस्य यद् दैवविहितं स तेन सुखदुःखयोः । आत्मानं तोषयन्देही तमसः पारमृच्छति ॥ Jain Education International - भागवनपुराण - ४/८/२९ - भागवतपुराण - ४/८/३३ (१८) अग्नेर्यथा दारुवियोगर्यागयोरदृष्टतोऽन्यन्न निमित्तमस्ति । एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥ - • भागवतपुराण - १/५१ (१८) मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान्निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदच्छपाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ भागवतपुराण - ३/२७ 125 For Personal & Private Use Only www.jainelibrary.org.
SR No.520776
Book TitleSambodhi 2003 Vol 26
Original Sutra AuthorN/A
AuthorJitendra B Shah, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages184
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy