Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
४८६
साहित्यदर्पणे
त्वत्साङ्गत्रसुखस्य नाऽस्मि विषयस्तत किं वृथा व्याहृतैः
अस्मिन् विश्रुतजामदग्न्यदमने पाणी धनुजम्मताम् ।। मन्त्रार्थदेवशक्त्यादेः सांघात्यः सङ्घभेदनम् ।
मन्त्रशक्त्या यथा-मुद्राराक्षसे राक्षससहायानां चाणक्येन स्वबुद्धचा भेदनम् । अर्थशक्त्यापि तत्रैव।
देवशक्त्या यथा-रामायणे रावणाद्विभीषणस्य भेदः।
संलापः स्याद् गभीरोक्तिर्नानाभावसाश्रयः ।। १३१ ॥ कस्मादेतोः, स्यात्, न कुतोऽपीति भावः । स्वरसाङ्गत्यसुखस्य त्वत्साङ्गत्वेन ( त्वत्स गतिभावेन ) यत् सुखम् (आनन्दः ), तस्येत्यर्थः । “यत्माङ्गल्यसुखस्ये"ति पाठान्तरे माङ्गल्यसुखस्य = मङ्गलप्रयोजनकानन्दस्येत्यर्थः। विषयः = पात्रं, यत् न अस्मि; विरोधिस्वादिति शेषः । अतो बहुव्याहृतः अधिकल्पितः, किम् ?। विश्रुतजामदग्न्य. दमने-विश्रुतं प्रख्यातम् "विस्मृते"ति पाठान्तरं, तत्र विस्मृतः (विस्मरणविषयीकृतः) जामदग्न्यस्य (परशुरामस्य ) दमनं ( पराजयः) ( यस्य ) तस्मिन् । “विजये"ति पाठान्तरे विजयः ( पराजय; ) यस्य तस्मिन् । अस्मिन् एतस्मिन्, पाणी-करे, धनुःकार्मुकं, जम्भता = वर्वताम् । धनुहागेति भावः। शार्दूलविक्रीडितं वृत्तम् । पत्र रामस्योत्तेजनकरवाक्यरवादुत्थापकः सात्तीभेदः ।
_ साङ्घात्यं लमयति-मन्त्राऽयंदेवशक्त्यावेरिति। मन्त्रशक्तेः (मन्त्रणाशक्तः), अर्यशक्तः (धनशक्तः) देवशक्त्यादेश (भाग्यशत्यादेश्व), सहभेदनं = सङ्घस्य (जनसमूहस्य ) भेवनं (भेदकरणम् ), साक्षात्यः" सात्वतीभेदः । [संहत्य" इति पाठान्तरम् । - साङ्घात्यमुवाहरति-मन्त्रशक्त्येति। .
संलापं लक्षयति-संलाप इति । नानाभावसमाश्रयः नानाभावानाम् (अनेकप्रकाराणामभिप्रायाणाम् ) समाश्रयः ( सम्यगाधारः ) गमीरोक्तिः गभीरा (प्रवीणजन. मात्रवेद्या ) या उक्तिः ( कथनम् ) स "संलापः" ॥ १३१॥ आपकी संगतिसे सुबका विषय नहीं हैं। बहुत वचनोंसे क्या? परशुरामकी जयसे . प्रख्यात इस बाहुमें धनुषका संबद्धन हो ।
सास्चात्य-मन्त्रशक्ति, अर्थशक्ति और देवशक्ति आदिसे समुदायके भेद करनेको "साक्षात्य" कहते हैं।
मन्त्रशक्तिसे-जैसे मुद्राराक्षसमें चाणक्यने राक्षसके सहायकोंका भेद कर दिया है। अर्थशक्तिसे भी बनींपर । देवशक्तिसे जैसे रामायण में रावणसे विभीषणका भेद हुआ है।
. संलाप अनेक भावोंके आश्रयवाली गम्भीर उक्तिको संलाप' कहते हैं ।।१३१॥

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690