Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
अनुसूया--'दाणिं अदिधिविसेसलाहेण' इत्यादि ।
-भूतकार्याख्यानमुत्कीतनं मतम् । यथा बालरामायणे-- 'अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवदेवरे ।
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्रातः ॥' इत्यादि । याच्या तु क्वापि याच्या या स्वयं दूतमुखेन वा ।। २०९॥
यथा
'अद्यापि देहि वैदेहीं दयालुस्त्वयि राघवः ।
शिरोभिः कन्दुकक्रोडां किं कारयसि वानरान् ? ॥'. उत्कीर्तनं लक्षयति-भतेति । भूतकार्याख्यान = भूतकार्यस्य (पूर्ववृत्तस्य ) आख्यानम् ( कथनम् ) "उत्कीर्तनम्"।
उदकीर्तनमुदाहरति-अत्रेति । पुष्पकविमानात् रणस्थलं दर्शयतो रामस्य मीता प्रत्युक्तिरियम् । 'हे मृगाक्षि-हे मृगनयने सीते !' अत्र-अस्मिन् स्पाने, फणिपाशवन्धनविधिः-इन्द्रजित्कृतः नागपाशबन्धनविधानम्, अवयोरिति शेषः । रावणेन, अत्र भवद्देवरे भवत्या देवरि लक्ष्मणे, शक्त्या= आयुधविशेषेण, वक्षसि = उरसि, ताडिते - प्रहृते सति, हनुमता-आञ्जनेयेन, द्रोणाऽद्रिः = गपर्वतः, आवतः = आनीतः । बत्र श्रीरामेण भूतकार्याख्यानाद "उत्कीर्तन" नाम नाटचाऽलङ्कारः।
___ याच्या लक्ष यति-याच्बति । क्वाऽपि = कुत्राऽपि जने, स्वयम् = आत्मना; दूतमुखेन = सन्देहहरद्वारा वा, या यात्रा = प्रार्थना, सा "यात्रा" नाम नाट्या:लङ्कारः ।। २०९॥
__ याच्यामुसहरति-अद्याऽपीति । अङ्गददूतमुखेन श्रीरामो रावणं याचते । हे रावण !, त्वम्, अद्याऽपि, वैदेहीं जानौं, देहि = मह्ममिति शेषः । त्वयि - विषये, राघवः, दयालुः = कमणिकः । याआऽनङ्गीकारे परिणाममाह-वानरान् = कपीन्, वानरर्वा, "हक्रोरन्यतरस्याम्" इति सूत्रेण इति विकल्पेन कर्मसंज्ञायां द्वितीया। शिरोभिः
अनुसूया-"इस समय अतिथिविशेषके लाभसे ( तपस्या बढ़ रही है ) इत्यादि । उत्कीर्तन--बीते हुए कार्यके कथनको "उत्कीर्तन" कहते हैं।
जैसे बालरामायणमें-( राम सीतासे कहते हैं )-"हे सीते ! इस स्थानमें इन्द्रजित्ने नागपाशमें फांस लिया था । यहाँपर रावणके तुम्हारे देवर (लक्ष्मण ) को शक्तिसे छातीमें ताडन करनेपर हनुमानजी द्रोणपर्वत लाये थे" । इत्यादि।
याच्या--जो कहीं स्वयम् वा दूतके मुखसे याचना की जाय उसे "याच्या" कहते हैं । २०९॥
जैसे-(अङ्गदके मुखसे श्रीराम रावणसे याचना करते हैं ) हे रावण! अभी

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690