Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________ . साहित्यदर्पणे - - छन्दोबद्धपदं पद्य तेन मुक्तंन मुक्तकम् / द्वाभ्यां तु युग्मक सन्दानितकं त्रिमिरिष्यते // 314 // कलापकं चतुर्भिश्च पश्चमिः कुलकं मतम् / तत्र मुलकं यथा मम'सान्द्रानन्दमनन्तमव्ययमजं यद्योगिनोऽपि क्षणं 'साक्षात्कर्तमुपासते प्रतिमुहानेकतानाः परम् / सलक्षणं पचभेदानिर्दिशति-छन्दोबद्धपदमिति / छन्दोबद्धानि (गायत्र्यादिवृत्तबद्धानि ) पदानि (शब्दाः ) यस्मिस्तत्, तादृशं पद्यम् / मुक्तेन = पद्यान्तरा:पेक्षारहितेन, एकेन, तेन = पचन, "मुक्तकम्"। ज्ञेयमिति शेषः / "मुक्तेन" इत्यस्य स्थाने "एकेने"ति पाठान्तरम् / तत्र एकेन = पद्यान्तरनिरपेक्षेण एकमात्रण, तेन - पद्यन, इत्यर्थः / द्वाभ्यां = द्विसंख्यकाभ्यां, मिथः सापेक्षाभ्यामिति शेषः / पद्याभ्यां तु "युग्मक" शेयम् / त्रिभिः त्रिसंख्यकः, मिथः सापेक्षारितिशेषः, पद्य:, "सन्द्रानितकम्" इष्यते = अभिलष्यते / सन्दानितकमेव केचिद्विशेषक, केचिदाचार्यास्तिलकमपि कषयन्ति // 314 / / चतुभिः = चतुः संख्यकः, मिथः सापेक्षरितिशेष, पर्व: "कलापकं” विज्ञेयम् / पञ्चमिः = पञ्चसंख्यकः, मिथः सापेक्षरिति शेषः, "पञ्च" पदं पञ्चप्रभृतिसंख्यानामुपलक्षणम् / पद्य: "कुलकम्" मतम् = अभिमतम् / ___तत्र स्वकीयपद्यन मुक्तकमुदाहरति-सान्द्रानन्दमिति / प्रतिमुहुः = वारं वारं, ध्यानकतानाः = ध्याने ( चिन्तने ) एकतानाः ( एकाऽप्रवृत्तयः ) योगिनोऽपि = योगाऽभ्यसनशीला अपि, क्षणं = कञ्चित्कालम्, अपि, साक्षात्कतुं = प्रत्यक्षीकतुं, यवः सान्द्रानन्दं = धनानन्दस्वरूपम्, अनन्तं = सीमारहितम्, अव्ययं विकारहितम, अजं: 'पद्यमय-जिसमें छन्दोबद्ध पद होते हैं उसे "पद्य" कहते हैं। जिसमें और पथकी अपेक्षा नहीं रहती है उस एक पद्यको "मुक्तक" कहते हैं। दो पद्योंकी परस्पर अपेक्षा रहे तो उनको "युग्मक" और तीन पद्योंकी परस्पर अपेक्षा रहे तो उनको "सन्दानितक" कहते हैं // 314 // . चार पद्योंकी परस्पर अपेक्षा रहे तो उनको "कलापक" और पांच वा उनसे . अधिक पद्योंकी परस्पर अपेक्षा रहे तो उनको "कुलक" कहते हैं। ... ग्रन्थकारकृत मुक्तकका उदाहरण-वारंवार ध्यानमें एकाग्रवृत्तिवाले योगी भी छ काल तक साक्षात्कार करनेके लिए गाढ आनन्दस्वरूप, अनन्त, विकाररहित,

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690