Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
५९३
नामास्य सर्गोपादेयकथया सर्गनाम तु ।
सन्ध्यङ्गानि यथालाभमत्र विधेयानि 'अवसानेऽन्यवृत्तकैः' इति बहुवचनमविवक्षितम् । साङ्गोपाङ्गा इति जलकेलिमधुपानादयः। यथा-रघुवंश-शिशुपालवध-नैषधादि । यथा वा · मम-राधवविलासादि ।
अम्मिन्नाप पुनः सर्गा भवन्त्याख्यानसंज्ञकाः ।। ३२५ ।। अस्मिन्महाकाव्ये । यथा-महाभारतम ।
प्राकृतनिर्मित तस्मिन्सगो आश्वाससंज्ञकाः । महाकाव्यस्य, नाम, कर्तव्यमिति शेषः, यथा माघकाव्यम् ।धृत्तस्य =चरित्रस्य, नाम यथाकुमारसंभवं, रघुवंशम् इत्यादि। नायकस्य नाम-ययानपधीयचरितं विक्रमाङ्का देवचरितम् इत्यादि । वा-इतरस्य = नायकादिरस्य प्रतिनायकस्य, नाम यथारावण वध शिशुपालवधम् इत्यादि ।
महाकाव्ये सर्गनामनिर्माणप्रकारं निदिति-अस्येति । अस्य महाकाव्यस्य, सर्गनाम तु, सर्गोपादेयकथया-सर्गस्य (तत्तत्सर्गस्य) या उपादेयकथा (ग्रहणीयवृत्तान्त. भाग:), तया भवतीति शेषः । यथा रघुवशे प्रथमसर्गस्य नाम "वशिष्ठाश्रमगमन" इति ।
सन्ध्यङ्गानीति । सन्ध्यङ्गानिमुखादिसन्ध्यङ्गानि, यथालाभं यथासंभवम्, अत्रमहाकाव्ये, विधेगानिकर्तव्यानि । “अवसानेऽन्यवतकः" इति बहुवचनम्, अविवक्षितम् । बहूनि एव वृत्तानि भवेयुरिति न विवक्षितम, तेनेकद्विमात्रपद्यसत्त्वेऽपि नो दोष इति भावः।
___ आर्षमहाकाव्ये सर्गनाम प्रतिपादयति-अस्मिन्निति । आर्षे = ऋषेरिदम् आप, तस्मिन् ऋषिकर्तृके इति भावः, अस्मिन् = महाकाव्ये, सर्गा आख्यानसंज्ञका भवन्ति । आषं महाकाव्यं यथा-महाभारतम् ।। ३२५ ।।
प्राकृतकाव्ये सर्गनाम प्रतिपादयति-प्राकृतरिति । प्राकृतः-प्राकृत भाषापद्य:, नामसे, चरित्रके नामसे, नायकके नामसे वा प्रतिनायकके नाममे महाकाव्यका नाम रखना चाहिए ।। ३२४ ।।
___ सर्गके ग्रहणीय वृतान्तके अनुसार उसका नाम रखना चाहिए। महाकाव्यमें सन्धिके अङ्गोंको यथासंभव रखना चाहिए। “अवसानेऽन्यवृत्तकः" अर्थात् सर्गकी समाप्तिमें अन्य छन्दोंको रखना चाहिए। यहाँपर बहुवचन विवक्षित नहीं है, अतः एक वा दो छन्द भी हो सकते हैं । "साङ्गोपाङ्ग" कहनेसे जलक्रीडा और मदिरापान इत्यादि लिये जाते हैं । महाकाव्य जैसे = रघुवंश शिशुपालवध और नैषध आदि। अथवा ग्रन्थ. कारका राघवविलास आदि। .
पाख्यान--ऋषिप्रणीत महाकाव्यमें सर्गका "आख्यान" नाम होता है ।३२५॥ जैसे-महाभारत । पाश्वास-प्राकृत भाषाके पद्योंसे निर्मित महाकाव्यमें सर्गको "आश्वास" २८ सा०

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690