Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
५४४
साहित्यदर्पणे
प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं मतम् । करणं वीणादिक्रिया।
चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम् ॥ २२० ॥ द्विगृढं रसावभाट्यम्--
-उत्तमोत्तमकं पुनः । कोपप्रसादजमधिक्षेपयुक्तं रसोत्तरम् ॥ २२१ ॥
हावहेलान्वितं चित्रश्लामबन्धमनोहरम् । तादृशः कश्चन = जनः, यत्र = यस्मिन, प्राकृतं = प्राकृतभाषात्मक, वचनं = वाक्यं, वक्ति - परिभाषते, तत् “सैन्धवं" नाम लास्याऽङ्ग, मतम् = अभिमतम् । उदाहरणं गवेषणीयम्।
निगूढ लक्षयति-चतुरनपदमिति। चतुरस्राणि ( विदग्धमनोहराणि ) पदानि ( शब्दाः ) यस्मिस्तत् । यद्वा चतुरस्रपदं = पूर्णसप्तस्वरम्, अथवा पादचतुष्टयान्वितम्, किं वा नामाख्यातोपसगनिपातात्मकपदयुक्तम् । मुखप्रतिमुखाऽन्वितं=मुखप्रतिमुखसन्धिद्वययुक्तम् ।। २२० ॥
- रसभावाढ्यं-रसेन (भृङ्गारादिना ) भावेन ( रत्यादिना च) आढ्यं (सम्पन्नम् ) गीत "दिगूढं" नाम लास्याऽङ्गम् । द्वो रसमावी गूढी यस्मिस्तदिति व्युत्पत्तिः ।।
उत्तमोत्तम लक्षयति-उत्तमोत्तमामिति । कोपप्रसादनं कोपात (क्रोधाद) प्रसादात् (प्रसन्नतायायाः) वा जातम् ( उत्पन्नम् ), अधिक्षेपयुक्तम् = अधिक्षेपेण (तिरस्कारेण ) युक्तम् ( उपेतम् ), अस्य विशेषणस्य कोपजत्व एव अन्वितत्वम् । तथा रसोत्तरं = रसः (शृङ्गारादिः ) उत्तरः ( श्रेष्ठः ) यस्मिस्तत् । तादृशम् उत्तमोतमकं नाम लास्याङ्गम् ॥ २२ ॥
उक्तप्रत्युक्तं लक्षयति--हावहेलाऽन्वितमिति । हावहेलाऽन्वितं = हावहेलाभ्यां-तृतीयपरिच्छेदोक्ताभ्यां नायिकाया भङ्गजालङ्काराभ्याम् अन्वतम् (युक्तम् ), चित्रश्लोकबन्धमनोहरं - चित्रः (विचित्रः) यः श्लोकबाधः (पद्यप्रबन्धः) तेन
यहाँ प्राकृत भाषाका वाक्य बोलता है उसे "सैन्धव" कहते हैं। ..
द्विगढ--विदग्धोंको मनोहर पदोंसे युक्त, मुख और प्रतिमुख सन्धिरी सहित और भावसे सम्पन्न गीतको द्विगूढ" कहते हैं।
उतमोत्तमक-कोपसे वा प्रसन्नतासे युक्त, तिरस्कारसे सहित, श्रेष्ठ रससे युक्त लास्याऽङ्गको "उत्तमोत्तमः" कहते हैं ।। २२१ ॥
उक्तप्रयुक्त-भाव और हेला नामक स्त्रीके अङ्गज अलङ्कारोंसे युक्त, विचित्र

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690