Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 639
________________ ५५० . . साहित्यदर्पणे नायका द्वादशोदात्ताः प्रख्याता देवमानवाः ॥ २३५ ॥ फलं पृथक्पृथक्तेषां, वीरमुख्योऽखिलो रसः । वृत्यो मन्दकैशिक्यो नात्र बिन्दुप्रवेशकौ ॥ २३६ ॥ वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश । गायत्र्युष्णिक मुखान्यत्र च्छन्दांसि विविधानि च॥ २३७ ॥ त्रिशृङ्गारखिकपटः कार्यश्चार्य त्रिविद्रवः । उपसंहारसन्धिर्भवेदिति भावः ! उदाताः = धीरोदात्तलक्षणोपेता: "अविकस्थन: समावान्" इत्यादिलक्षणोपेताः (११४ पृ०), प्रख्याताः = प्रसिद्धाः, देवमानवा: - सुरमानुषाः, नायकाः स्युः ।। २३५ ॥ . तेषां = नायकानां, फलं = परिणामः, पृथक् पृथक् = मिन्नं भिनं, भवेत् : यथा पयोधिमथने विष्णुप्रभृतीनां लक्ष्म्यादिलाभफलं पृथगस्ति । वीरमुख्यः = वीर (वीररसः) मुख्यः (प्रधानम् ) यस्य सः, तादृशः, अखिलः = समस्तः, रसः = शृङ्गारादिः, भवेत् । तत्र मन्दकशिक्यः = मन्दा (अल्पा) कैशिकी ( वृत्तिः ) यासो तास्तादृश्यो वृत्तयः भारत्यादयो भवेयुः । अत्र-समवकारे, बिन्दुप्रवेशको-"अवान्तराऽपंविच्छेदे बिन्दुरच्छेदकारणम् ( ४२४ पृ०)" इत्युक्तलक्षणो बिन्दुः, "प्रवेशकोऽनुदा. तोक्स्या."४१९पृ०) इत्यादिलक्षणलक्षितः प्रवेशकः, तो दो, न-नो :.वेताम् ।।२३६।। तत्र = समवकारे, यथालाभं - लाभाऽनुसारं, प्रयोदश वीथ्यङ्गानि = वक्ष्यमागानि उदात्यकादीनि, स्युः । अत्र गायत्र्युष्णिङ्मुखानि षडक्षरा मायत्री, सप्ताऽक्षरा उष्णिक, ते मुखे ( भादो ) येषा तानि, तादृशानि, विविधानि, छन्दांसि स्युः ॥२३७॥ ... वयं = समवहारः, विशृङ्गारः = धर्माऽर्थकामभेदस्त्रिविधः शृङ्गारः, अनु. पदं वक्ष्यमाणः, त्रिकपट: = स्वाभाविकादिभेदस्त्रिविधः कपटः, त्रिविद्रवः-अचेतनादि. कतईस्त्रिविधी विद्रवः, "शलाभयत्रासकृतः संभ्रमो विद्रवो मतः" (४५८ पृ०) इत्युक्तलक्षणलक्षितं. गर्भसन्ध्यमिति भावः। कार्यः = कर्तव्यः, कविनेति शेषः । एक सन्धि होती । समवकारमें धीरोदात्त और पुराण आदिमें प्रसिद्ध देवता और मनुष्य बारह नायक होते हैं ।। २३५ ॥ .. उनका फल पृथक् पृथक् होता है, उसमें सम्पूर्ण रस होते हैं उनमें मुख्य वीररस होता है, वृत्तियों में कैशिकी वृत्ति अल्प होती है, उसमें बिन्दु और प्रवेशक नहीं होते हैं ।। २३९॥ उसमें यथासंभव वीथीके तेरह अङ्ग होते हैं, और गायत्री तथा उष्णिक आदि बनेक छन्द होते हैं ।। २३७ ।। _ उसमें तीन प्रकारको जार, तीन प्रकारका कपट और तीन प्रकारका विद्या

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690