Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
५६४
साहित्यदपणे
व्याख्यानं स्वरसोक्तस्मान्यथावस्यन्दितं भवेत् । यथा छलितरामे
'सीता-जाद ! काल्लं क्खु उ आज्झाएण गन्तव्वम् , तर्हि सो राजा विणएण पणयिदव्वो।
लवः-अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यम् । सीता-जाद ! सो क्खु तुम्हाणं पिदा। लवः-किमावयो रघुपतिः पिता ?
सीता-(साशङ्कम् ) मा अण्णधा सङ्कद्धम् ,णक्खु तुम्हाणं, सअलाए ज्जेव पुहवीएत्ति'।
अवस्यन्दितं लक्षति-व्याख्यानमिति । स्वरसोक्तस्य = स्वरसेन (निजाभिप्रायेण ) उक्तस्य (कथितस्य) वाक्यस्येति शेषः । अन्यथा प्रकारान्तरेण, व्याख्यानप्रतिपादनम् "अवस्यन्दितं" भवेत् ।। १६१ ॥
अवस्यन्दितमुदाहरति-यथेति । सीता-"जात ! कल्यं खलु उपाध्यायेन गन्तव्यं तहि स राजा विनयेन पणायितव्यः ।" सीता-"जात | स खलु युष्माकं पिता"। सीता"मा बन्यथा शङ्कध्वम्। न खलु युष्माकं, सकलाया एव पृथिव्या इति" इति संस्कृतच्छाया। जात-पुत्र !, कल्यं प्रभातं, यथा तथा । "प्रत्यूषोऽहर्मुखं कल्यमुष:प्रत्युषती अपि" इत्य. मरः । उपाध्यायेन=गुरुणा सह, युवाभ्यामिति शेषः । “अओज्झाए" इति पाठान्तरे "अयो. ध्यायाम्” इति संस्कृतच्छाया । सः प्रसिद्धः, राजा-भूपाल:, राम इत्यर्थः। विनयेनःनम्रतया, पणायितव्यः स्तोतन्यः, अत्र बहुभिव्याख्यातृभिः, "पणायितव्य" इत्यस्य व्यव. हर्तव्य इति व्याख्यातं, परं तदपव्याख्यान, यतः "पण व्यवहारे स्तुती चे "ति पणधातो. व्यवहारस्तुत्यर्थकत्वेऽपि स्तुत्यर्थकादेव पणधातो: "गुपूधूपविच्छिपणिनिभ्य आय" इति सूत्रण आयप्रत्ययो भवति । अत एव"पनिसाहचर्यात्पणेरपि स्तुतावेवाऽऽयप्रत्यय" इति दीक्षितचरणाः । रजोपजीविभ्यां राजोपजीवनशीलाभ्याम् । शङ्खध्वंशकां कुरुध्वम् ।
अवस्यन्दित-अपने अभिप्रायसे कहे गये वचनका अन्यथा ( दूसरे ही अर्थ में ) व्याख्यान करनेको "अवस्यन्दित" कहते हैं। - जसे छलितराम ( रूपक)में-सीता ( लवको कहती हैं )- पुत्र ! प्रत:कालमें तुम्हें उपाध्यायके साथ जाना चाहिए। उस समय राजा ( राम ) की विनयसे स्तुति करनी चाहिए। लव-"अब क्या हम दोनों ( भाइयों ) को राजाका सेवक होना पड़ेगा?" | सीता-"पुत्र ! वे ( राजा राम ) तुम्हारे पिता हैं"। लव-क्या हम दोनोंके रघुपति ( रामचन्द्रजी ) पिता हैं ?"।
सीता-(बासनाके साथ ) दूसरी शङ्का मत करो। ( वे राम ) तुम्हारी ही

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690