Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 654
________________ षष्ठः परिच्छेदः प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥ २६१ ॥ संवरणकार्युत्तरं प्रहेलिका। यथा रत्नावल्याम्'सुसङ्गता-सहि ! जस्स किदे तुमं आअदा सो इद ज्जैव चिठ्ठदि । सागरिका-कस्स किदे अहं आअदा ? सुसङ्गता-णं वन चित्तफलअस्स'। . अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः । असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् । अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ २६२ ॥ बत्र "स खलु युष्माकं पितेति कथनात् लगे रामं पितरं ज्ञास्यतीत्याशया "सकलाया एव पृथिव्याः" पालकत्वेन पिता इत्यन्यथा व्याख्यानादवस्यन्दितं नाम वीव्यङ्गम् । नालिका लक्षयति-प्रहेलिकैवेति । हास्येन युक्ता प्रहेलिका = संवरणकारि ( अर्थगोपनकारि ) उत्तरम्, एवं "नालिका" भवति ।। २६१ ॥ ___नालिकामुदाहरति-यति । सुसंगता-"सखि ! यस्य कृते त्वमागता स इह एव तिष्ठति" । सागरिका-"कस्य कृते अहमागता?" सुसंगता-"ननु खलु चित्रफलकस्य ।" इति संस्कृतच्छाया। लक्ष्ये लक्षणं संगमयति-प्रति। अत्र = इह "राज्ञः कृते आगते"त्यर्थस्य संवरणार्थ "ननु खलु चित्रफलकस्य" इति वाक्येन संवरणकायुतराव "नालिका" नाम वीथ्यङ्गम् । असत्प्रलापं लक्षपति-प्रसत्प्रलाप इति । असत्प्रलापस्त्रिविधः, तत्राद्ययद्वाक्यं = पदसमूहः, असम्बद्धं = पूर्वाऽपरसम्बन्धरहितं, द्वितीयं-यह उत्तरम् असम्बद्ध, तथा तृतीयं--अगृहितः अपि = न स्वीकुर्वतः अपि, हितं वच इति शेषः, मूर्खस्य - नहीं समस्त पृथिवीके पिता ( पालक ) हैं। नालिका-हास्यसे युक्त प्रहेलिका (पहेली) ही "नालिका" होती है ।।२६१॥ गोपन करनेवाला उत्तर "प्रहेलिका" ( पहेली ) होती है। उदा०-जैसे रत्नावलीमें- सुसंगता ( सागरिकाको )-"हे सखि ! जिसके लिए तुम आई हो वह यहींपर रहता है। सागरिका-"मैं किसके लिए आई हूँ?"। सुसंगता-इसी चित्रके लिए। यहाँपर "तुम राजाके लिए आई हो" यह बात संवृत (गोपित ) हैं । - प्रसत्प्रलाप-असत्प्रलापके तीन भेद होते हैं। १ जो वाक्य असम्बद्ध है। २ इसी तरह जो उत्तर असम्बद्ध है। ३ ग्रहण न करनेवाले मूर्खको जो हित वचन कहा

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690