Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
व्याहारो यत्परस्यायें हास्यक्षाभकरं वचः । यथा मालविकाग्निमिमित्रे-(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति)।
विदूपक:-मा दाव उवदेसमुद्धा गमिस्ससि । (इत्युपकमण)
गणदासः-(विदूषकं प्रति ) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः।
विदृपक:-पढमं बम्भणपूआ भोदि, सा इमाए लङधिदा (मालविका स्यमते )' इत्यादिना नायकस्य विशुद्धन्यायिकादर्शनप्रयुक्तेन हासक्षोभकारिणा वचसा व्याहारः ।
व्याहारं लक्षयति-व्याहार इति । परस्य = अन्यस्य, अर्थे = निमित्ते, यद, हाम्यक्षोभकरं = हास चाञ्चल्योत्पादक, वचः - वचनम, क्वचित् "हास्यलोभकरम्" इनि पासातरम् । तत् व्याहारो नाम वीथ्यङ्गम् ।
व्याहारमुदाहरति-ययेति । लास्यप्रयोगाऽवसाने = स्त्रीकर्तृकनृत्याऽनुष्ठानसमानी, मालविकाया निर्गन्तुमिच्छायां, विदूषकः-"म तावदुपदेशशुद्धा गमिष्यसि" इति संस्कृतच्छाया। उपदेशशुद्धा = उपदेशेन ( आचार्यशिक्षया ) शुद्धा ( निर्दोषा) सती। क्रमभेदः = कार्यपौर्वापयंव्यतिक्रमः । विदूषकः-"प्रथमं ब्राह्मणपूजा भवति । सा अनया लत्रितः ।" इति संस्कृतच्छाया । स्मयते = ईषद्धसति । "स्मिङ् ईषदसने" इति धातोलंट् । नायकस्य = राज्ञोऽग्निमित्रस्य । वचसा = वचनेन विदुषकस्येति शेषः। अत्र विदूषस्य परस्य अग्निमित्रस्य कृते मालविकाया हास्यदर्शनाऽयं प्रयुक्ताद्वाक्याव "व्याहारः"।
व्याहार-दूमरेके प्रयोजनके लिए हास्य और क्षोभ करनेवाले वचनको "व्याहार" ल हते हैं।
. जैसे मालविकाग्निमित्रमें-(नत्यके प्रयोगकी आखिरी मालविका बाहर निकलना चाहती है ) तिदूषक-आप अभी मत जायें । आचार्यके उपदेशसे शुद्ध होकर जायगी"। ( ऐसे आरम्भसे ) दास ( गणदास, नृत्याचार्य )-(विदूषकसे)-"आर्य जो आपने क्रमका भेद देखा, उसे कहिए"।
विदूषक-"पहले ब्राह्मणकी पूजा होती है, उसका इन्होंने उलङ्घन किया (नही किया )। ( मालविका मुसकुराती ) है। इत्यादिसे नायकको विशुद्ध नायिकाके दर्शन के लिए प्रयुक्त हास्य और चित्तका क्षोभ करनेवाले बचनसे को प्रतिपादन करना है वह 'व्य हार" हैं।

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690