SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः व्याहारो यत्परस्यायें हास्यक्षाभकरं वचः । यथा मालविकाग्निमिमित्रे-(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति)। विदूपक:-मा दाव उवदेसमुद्धा गमिस्ससि । (इत्युपकमण) गणदासः-(विदूषकं प्रति ) आर्य ! उच्यतां यस्त्वया क्रमभेदो लक्षितः। विदृपक:-पढमं बम्भणपूआ भोदि, सा इमाए लङधिदा (मालविका स्यमते )' इत्यादिना नायकस्य विशुद्धन्यायिकादर्शनप्रयुक्तेन हासक्षोभकारिणा वचसा व्याहारः । व्याहारं लक्षयति-व्याहार इति । परस्य = अन्यस्य, अर्थे = निमित्ते, यद, हाम्यक्षोभकरं = हास चाञ्चल्योत्पादक, वचः - वचनम, क्वचित् "हास्यलोभकरम्" इनि पासातरम् । तत् व्याहारो नाम वीथ्यङ्गम् । व्याहारमुदाहरति-ययेति । लास्यप्रयोगाऽवसाने = स्त्रीकर्तृकनृत्याऽनुष्ठानसमानी, मालविकाया निर्गन्तुमिच्छायां, विदूषकः-"म तावदुपदेशशुद्धा गमिष्यसि" इति संस्कृतच्छाया। उपदेशशुद्धा = उपदेशेन ( आचार्यशिक्षया ) शुद्धा ( निर्दोषा) सती। क्रमभेदः = कार्यपौर्वापयंव्यतिक्रमः । विदूषकः-"प्रथमं ब्राह्मणपूजा भवति । सा अनया लत्रितः ।" इति संस्कृतच्छाया । स्मयते = ईषद्धसति । "स्मिङ् ईषदसने" इति धातोलंट् । नायकस्य = राज्ञोऽग्निमित्रस्य । वचसा = वचनेन विदुषकस्येति शेषः। अत्र विदूषस्य परस्य अग्निमित्रस्य कृते मालविकाया हास्यदर्शनाऽयं प्रयुक्ताद्वाक्याव "व्याहारः"। व्याहार-दूमरेके प्रयोजनके लिए हास्य और क्षोभ करनेवाले वचनको "व्याहार" ल हते हैं। . जैसे मालविकाग्निमित्रमें-(नत्यके प्रयोगकी आखिरी मालविका बाहर निकलना चाहती है ) तिदूषक-आप अभी मत जायें । आचार्यके उपदेशसे शुद्ध होकर जायगी"। ( ऐसे आरम्भसे ) दास ( गणदास, नृत्याचार्य )-(विदूषकसे)-"आर्य जो आपने क्रमका भेद देखा, उसे कहिए"। विदूषक-"पहले ब्राह्मणकी पूजा होती है, उसका इन्होंने उलङ्घन किया (नही किया )। ( मालविका मुसकुराती ) है। इत्यादिसे नायकको विशुद्ध नायिकाके दर्शन के लिए प्रयुक्त हास्य और चित्तका क्षोभ करनेवाले बचनसे को प्रतिपादन करना है वह 'व्य हार" हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy