SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ५६६ साहित्यदर्पणे तत्राद्यं यथा मम प्रभावत्याम् - 'प्रद्युम्नः -- ( सहका रवल्ली मवलोक्य सानन्दम् ) अहो कथमिहैव अलिकुलमखुलकेशी परिमल बहला रसावहा तन्वी । किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥' एवमसंबद्धोतरेऽपि । तृतीयं यथा - वेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् । बालिशस्य, पुरः - अग्रे, यच्च हितं हितकारकं वचः = वचनं, तदपि "असत्प्रलापो नाम” वीथ्यङ्गम् ।। २६२ ॥ तत्राद्यमुदाहरति यथेति । सह्कारवल्लीम् = अतिसौरभात्वताम् । प्रलिकुलेति । प्रम्नस्य सहकार वल्ली मवलोक्य प्रभावती भ्रमादुक्तिरियम् । अलिकुलमञ्जुलकेशी = अलिकुलं ( भ्रमरसमूहः ) इव मञ्जुला: ( मनोहरा . ) केशाः (कुन्तलाः) यस्याः सा, “स्वाऽङ्गच्चोपसर्जनादसयोगोपधात्" इति ङीष् ( वैकल्पिक: ) । परिम• लबहुला = परिमल: ( जनमनोहरो गन्धः ) बहल: ( प्रचुरः ) यस्याः सा । रसाबहा रसम (अनुरागम् ) आवहूति ( धारयति ) इति । तन्वी = कृशाऽङ्गी । किसलय पेशलपाणि: - किसलयम् (पल्लवम् ) इत्र पेशल: ( सुन्दर: ) पाणि: ( करः ) यस्याः सा, "चारी दक्षे च पेशल:" इत्यमरः । कोकिलकलभाषिणी = कोकिलवत् ( पिकवत् ) कलम् (अव्यक्तमधुरम् ) भाषते तच्छीला । णिनिप्रत्ययः । मे मम प्रियतमा दयिततमा, प्रभावतीति शेषः । अत्र सहकारवल्ल्यां प्रद्युम्नस्य स्वप्रियारोपकं वाक्यमसम्बद्धमतोऽसत्प्रलापस्येदमेकमुदाहरणम् । एवमसम्बद्धोत्तरे द्वितीयमुदाहरणम् । तृतीयं यथा वेण्यां (वेद्वारे) बुयोधनं प्रति गान्धारीवाक्यम् । - जाता है वह भी असत्प्रलाप हे ।। २६२ ।। उनमें पहला (असत्प्रलाप ) जैसे - ग्रन्थकारकी प्रभावती में प्रद्युम्न - ( कलमी आमकी लताको देखकर आनन्दके साथ, अहो ! कैसे यहींपर । मरसमूहके समान सुन्दर केशोंवाली वा ( सहका वल्ली - पक्ष में) प्रमर समूहरूप सुन्दर केशोंवाली, प्रचुर सुगन्धवाली, अनुरागवाली ( सहकार वल्ली - पक्ष में ) रस से परिपूर्ण, पतली, पल्लवके समान सुन्दर करवाली, 'कोकिलके समान मधुरभाषिणी, ( सहकारवल्लीपक्ष में ) जिसकी कोयल ही मधुरभाषिणी है वैसी मेरी प्रियतमा है । (१) वैसे ही असम्बद्ध उत्तरमें भी असत्प्रलापको जानना चाहिए ( २ ) । तीसरा जैसा - वेणी (संहार) में दुर्योधनको गान्धारीका वाक्य (असत्प्रलाप ) है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy