________________
षष्ठः परिच्छेदः
प्रहेलिकैव हास्येन युक्ता भवति नालिका ॥ २६१ ॥ संवरणकार्युत्तरं प्रहेलिका। यथा रत्नावल्याम्'सुसङ्गता-सहि ! जस्स किदे तुमं आअदा सो इद ज्जैव चिठ्ठदि । सागरिका-कस्स किदे अहं आअदा ? सुसङ्गता-णं वन चित्तफलअस्स'। . अत्र त्वं राज्ञः कृते आगतेत्यर्थः संवृतः ।
असत्प्रलापो यद्वाक्यमसंबद्धं तथोत्तरम् ।
अगृह्णतोऽपि मूर्खस्य पुरो यच्च हितं वचः ॥ २६२ ॥ बत्र "स खलु युष्माकं पितेति कथनात् लगे रामं पितरं ज्ञास्यतीत्याशया "सकलाया एव पृथिव्याः" पालकत्वेन पिता इत्यन्यथा व्याख्यानादवस्यन्दितं नाम वीव्यङ्गम् ।
नालिका लक्षयति-प्रहेलिकैवेति । हास्येन युक्ता प्रहेलिका = संवरणकारि ( अर्थगोपनकारि ) उत्तरम्, एवं "नालिका" भवति ।। २६१ ॥
___नालिकामुदाहरति-यति । सुसंगता-"सखि ! यस्य कृते त्वमागता स इह एव तिष्ठति" । सागरिका-"कस्य कृते अहमागता?" सुसंगता-"ननु खलु चित्रफलकस्य ।" इति संस्कृतच्छाया।
लक्ष्ये लक्षणं संगमयति-प्रति। अत्र = इह "राज्ञः कृते आगते"त्यर्थस्य संवरणार्थ "ननु खलु चित्रफलकस्य" इति वाक्येन संवरणकायुतराव "नालिका" नाम वीथ्यङ्गम् ।
असत्प्रलापं लक्षपति-प्रसत्प्रलाप इति । असत्प्रलापस्त्रिविधः, तत्राद्ययद्वाक्यं = पदसमूहः, असम्बद्धं = पूर्वाऽपरसम्बन्धरहितं, द्वितीयं-यह उत्तरम् असम्बद्ध, तथा तृतीयं--अगृहितः अपि = न स्वीकुर्वतः अपि, हितं वच इति शेषः, मूर्खस्य - नहीं समस्त पृथिवीके पिता ( पालक ) हैं।
नालिका-हास्यसे युक्त प्रहेलिका (पहेली) ही "नालिका" होती है ।।२६१॥ गोपन करनेवाला उत्तर "प्रहेलिका" ( पहेली ) होती है।
उदा०-जैसे रत्नावलीमें- सुसंगता ( सागरिकाको )-"हे सखि ! जिसके लिए तुम आई हो वह यहींपर रहता है।
सागरिका-"मैं किसके लिए आई हूँ?"। सुसंगता-इसी चित्रके लिए। यहाँपर "तुम राजाके लिए आई हो" यह बात संवृत (गोपित ) हैं ।
- प्रसत्प्रलाप-असत्प्रलापके तीन भेद होते हैं। १ जो वाक्य असम्बद्ध है। २ इसी तरह जो उत्तर असम्बद्ध है। ३ ग्रहण न करनेवाले मूर्खको जो हित वचन कहा