________________
५६८.
साहित्यदर्पणे
दोषा गुणा गुगा दोषा यत्र स्यु दे (मर्द ) वं हि तत् ॥ २६३।।
क्रमेण यथा
प्रिय ! जीवितताक्रौर्यं निःस्नेहत्वं कृतघ्नता । भूयस्त्वद्दर्शनादेव ममैते गुणतां गताः ॥ तस्यास्तद्रूपसौन्दर्यं भूषितं यौवनश्रिया । सुखैकायतनं जातं दुःखायैव ममाधुना ॥
मृदवं लक्षयति- दोषा इति । यत्र = दोषाः स्युः = भवेयुः तत् "मृदवं" नाम वीथ्यङ्गम् ।। २६३ ।।
,
यस्मिन् वाक्ये, दोषा गुणाः, गुणाश्व
'
मृदवमुदाहरति-यथेति । तत्र च यत्र दोषा गुणा भवन्ति तत् प्रथममुदाहरणं प्रदर्शयति- प्रियेति । कस्यश्विन्नायिकाया नायकं प्रत्युक्तिरियम् । हे प्रिय= हे बल्लभ | जीवितता = जीवन, भवद्वि रहेऽपि मम जीवनधारणमिति भावः । क्रौर्यं = काठिन्यम् । कार्याभावे सति मम जीवनं गच्छेदिति भावः । निःस्नेहत्वं = प्रेमाभाव:, विरहेऽपि जीवनधारणात् निःस्नेहत्वं प्रतीतं भवेदिति भावः । कृतठनता = कृतवेदित्वाऽभावः भवद्विर हेऽपि जीवनधारणात् मम कृतघ्नता प्रतीता भवेदिति भावः । भवद्विरहेऽपि मम जीवनात क्रौर्यादयः प्रतीयन्त इति तात्पर्यम्। भूयः = पुनरपि स्वदर्शनात् = स्वद्दर्शनं. प्राप्य एवं "ल्यैब्लोपे कर्मण्यधिकरणे च" इति ल्यबलोपे कर्मणि भी । मम =
न्याः एते = क्रौदयः, गुणतां - गुणभावं गताः = प्राप्ताः एवं च तादृशक्रौर्यनिः • स्वत्वकृत नताना सत्तायामेव मज्जीवनधारणात् भवद्दर्शनलाभेन समागमजनित हर्ष प्रकर्ष इति भावः अत्र दोषाणामपि गुणत्वप्रतीतेः प्रथमं मृदवम् ।
एवं च यत्र गुणा दोषा भवन्ति तद्वितीयमुदाहरणं प्रदर्शयति = तस्था इति । विरही नायको नायिकामुद्दिश्य स्वकीयमभिप्रायं प्रकाशयति । यौवनश्रिया = तारुण्यशोभया, भूषितम् = अलङ्कृतं तस्याः = : नायिकायाः, तत् = तादृशम्, असकृत्पूर्वानुभूवं रूपसौन्दर्यम् = आकारलावण्य, तदा = तस्मिन्समये, संयोगकाल इति भावः । मम, सुखकायतनं = सुखस्य ( आनन्दलांमस्य ) एकाऽऽयतनम् ( एकमात्रस्थानम् )
मूदव - जहांपर दोष गुण और गुण दोष हो जाते हैं वह "मृदव" है ।। २६३ ।। क्रमसे जैसे -- आपके विरहमें भी जीना जो क्रूरता है, आपके विरह में भी मेरा जीना जो अनुरागहीनता है, आपके विरहमें मेरा जीना जो कृतघ्नता है ये सब दोष फिर आपके मन से ही गुणके भावको प्राप्त हो गये हैं । यहाँवर दोष भी गुण हो गये हैं ? aroorat शोभासे अलङ्कृत उस नायिकाका वह आकार और सौन्दर्य उस समम ( संयोग काल में ) मुझे सुखमात्रका एक कारण हुआ अभी ( विरहकालमें ) दुःखके लिए ही हो गया ।