Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
५६९
एतानि चाङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यं विधेयानि, स्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि । वीथीव नानारसानां चात्र मालारूपतया स्थितत्वाद्वीथीयम् । यथा-मालविका।
अथ प्रहसनम्भाणवत्सन्धिसन्ध्यङ्गलास्याङ्गाङ्क विनिर्मितम् । भवेत्प्रहमनं तं निन्द्यानां कविकल्पितम् ॥ २६४ ॥
जात- सम्पन्नम्, अधुना-अस्मिन्समये, वियोगकाल इति भावः । दुःखाय एव=कष्टाऽनु. भवाय एब, जातं-सम्पन्नम् । अत्र गुणानामपि दोषत्वप्रतीतेद्वितीयं मृदवोदाहणं ज्ञेयम् ।
धीथ्यङ्गेषु विवेकमाह-एतानीति । एतानि = पूर्वोक्तानि उदात्यकादीनि वीथ्यङ्गानि, नाटकादिपु. = वीथीमिन्नरूप कान्तरेषु, संप्रवन्त्यपि = संभवं प्राप्नुवन्यपि, वीभ्याम् = रूपकस्य नवमभेदे, अवश्यं = नून, विधेयानि = कर्तव्यानि, इति = एवं, विनिविष्टानि अपि = विनिवेशयितु निर्दिष्टानि अपि, इह-अस्या, वीध्यामिति भावः । उदाहृतानि = निशितानि ।
वीथीपदं निर्वक्ति-वीथोवेति। वीथी इव-नानाविधोपकरणानामाधारभूता यथा वीथी (पण्यवीथिका ) तर्थव नगनारसानां = शृङ्गारादीनां; मालारूपतया = सक्स्वरूपत्वेन स्थितत्वाद, इयं = रूपकविशेषो वीथी।
प्रहसनं लक्षयति-भाणवविति। भाणवत् = भाणाख्ये रूपकविशेषे इव, सन्धिसन्ध्यङ्गलास्याऽङ्गाऽy: = सस्त्रिभ्यां ( मुखनिर्वहणसन्धिभ्याम् ) सन्ध्यङ्गः - ( अनेकसन्ध्यङ्गः ) लास्योऽङ्गः (यथासम्भव गेयपदादिभिः ) अङ्केन (एकेन बन), विनिर्मितं = रचितम् । कविकल्पितं = कविना (पककारेण ) कल्पितं (कल्पना. विषयीकृतम् ) निन्द्यानां = निन्दाऱ्याणां जनानाम्, वृत्तं = चरित्रं, भवेत् ।। २६४ ।।
यहाँपर गुण दोष हो गये हैं, अतः यह "मृदव" हुआ।
वीथीके ये अङ्ग नाटक आदि अन्य रूपकोंमें भी हो -रते हैं, परन्तु वीपीमें इनको अवश्य रखना चाहिए, अतः स्पष्ट रूपसे नाटक आदिमें इनके रहनेपर भी यहाँ इनके उदाहरण दिये गये हैं । वीथी ( वृक्ष आदिको श्रेणी ) के समान इस ( वीथी नामक रूपक) में अनेक रसोकी मालाके समान अवस्थितिसे इसको "वीथी" कहते हैं । जैसे-मालविका।
प्रहसन-भाणके समाव सन्धि और सन्धिके अङ्ग और लास्याङ्गों तथा एक अङ्गसे रचित कविकल्पित निन्दनीय जनोंका चरित्र जहाँ दिखाया जाता है उसे, "प्रहसन" कहते हैं ॥ २६४ ॥

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690