Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदर्पणे
इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथक नोक्तम् । अथोपरूपकाणि । तत्र
नाटिका क्लप्सवृत्ता स्यात् स्त्रीप्राया चतुरविका । प्रख्यातो धीरललितस्तत्र स्थानायको नृपः ॥ २६९ ॥ स्यादन्तःपुरसम्बद्धा सङ्गीतव्यापृताथवा । नवानुराग कन्यात्र नायिका नृपवंशजा ॥ २७० ॥
सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । वेषवाग्मिः ( नेपथ्यभाषाभिः ) युताः ( सहिताः ) भवन्ति, तत् = प्रहसनं, विकृतं - विकृतनामकं, विदुः - जानन्ति, विद्वांस इति शेषः ।। २६८ ।।
अत्र मुनिमतं निर्दिशति-वं त्विति । इदं-विकृत प्रहसनं, तु सङ्कीर्णेन = सङ्कीर्णप्रहसनेन एवागताऽर्थम् = गतप्रयोजनं, तत्रैवाऽन्तर्भूतमिति भावः । इति = कारणेन, मुनिना= भरतेन, पृथग्नोक्तम् ।।
उपरूपकाणि तत्र चादी नाटिको लक्षयति-नाटिकेति । क्लुप्तपत्ता - जलप्तं ( कविकल्पितम् ) वृत्तं ( नाय कादिचरितम् ) यस्याः सा। स्त्रीप्राया = नारीप्रचुरा, चतुरङ्किका चत्वारः अङ्काः यस्या सा । एतादृशी नाटिका, स्थान = भवेत् । तत्र-तस्या, नाटिकायां, प्रख्यातः प्रसिद्धः, धीरललितः = "निधिन्त:" ( ११५ पृ.) इत्यादिलक्षणोपेतः, नृपः राजा; नायकः, स्यात् ।। २६९ ।।
बर-अस्यां नाटिकायाम्, अन्त.पुरसम्बद्धा = शुद्धान्तसम्बन्धयुक्ता, अथवा, सङ्गीतव्याता = नृत्यगीतवाद्यासक्ता, नवाऽनुरागा = नूतनप्रणयपरा, नृपवंशजा %D राजकुलोलाना, कन्या = कुमारी, नायका स्यात् ।। २७० ।।
नेता-बायकः, देव्याः = कृताऽभिषेकाया राज्याः, त्रासेन = भयेन, सरितः शायुक्तः सन्, अस्या = नवाऽनुरागायां नायिकायां, संप्रवर्तेत = आवरेत, प्रणय. तपस्वी ये लोग गुण्डा, नट, योगा इनके वेष और भाषाको लेकर अभिनवरते हैं, उसे "विकृत प्रहसन" कहते हैं ।। २६८ ॥
यह (विकृत प्रहसन ) सङ्कीर्ण प्रासनसे ही गतार्थ है इसलिए मुनि (परत) ने इसे पृषक नहीं कहा है।
उपरूपक-उनमें नाटिका-कविकल्पित चरित्रसे युक्त प्रचुर स्त्रियोंवाली और चार अकोंसे युक्त उपरूपकको "नाटिका" कही है। उसमें प्रख्यात बोर धीर. ललित राजा नायक होता है ।। २६९ ।।
बन्तःपुरमें सम्बद्ध वा संगीत ( नत्य, पीत और वाद्य ) में आसक्त नूतन अनुरागवाली राबवंशमें उत्पन्न कन्या इसमें नायिका होती है ।। २७० ॥
नायक इस ( कन्या ) में रानी के पाससे मङ्कित होकर बासक्त रहता है।

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690