SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे इदं तु सङ्कीर्णेनैव गतार्थमिति मुनिना पृथक नोक्तम् । अथोपरूपकाणि । तत्र नाटिका क्लप्सवृत्ता स्यात् स्त्रीप्राया चतुरविका । प्रख्यातो धीरललितस्तत्र स्थानायको नृपः ॥ २६९ ॥ स्यादन्तःपुरसम्बद्धा सङ्गीतव्यापृताथवा । नवानुराग कन्यात्र नायिका नृपवंशजा ॥ २७० ॥ सम्प्रवर्तेत नेतास्यां देव्यास्त्रासेन शङ्कितः । वेषवाग्मिः ( नेपथ्यभाषाभिः ) युताः ( सहिताः ) भवन्ति, तत् = प्रहसनं, विकृतं - विकृतनामकं, विदुः - जानन्ति, विद्वांस इति शेषः ।। २६८ ।। अत्र मुनिमतं निर्दिशति-वं त्विति । इदं-विकृत प्रहसनं, तु सङ्कीर्णेन = सङ्कीर्णप्रहसनेन एवागताऽर्थम् = गतप्रयोजनं, तत्रैवाऽन्तर्भूतमिति भावः । इति = कारणेन, मुनिना= भरतेन, पृथग्नोक्तम् ।। उपरूपकाणि तत्र चादी नाटिको लक्षयति-नाटिकेति । क्लुप्तपत्ता - जलप्तं ( कविकल्पितम् ) वृत्तं ( नाय कादिचरितम् ) यस्याः सा। स्त्रीप्राया = नारीप्रचुरा, चतुरङ्किका चत्वारः अङ्काः यस्या सा । एतादृशी नाटिका, स्थान = भवेत् । तत्र-तस्या, नाटिकायां, प्रख्यातः प्रसिद्धः, धीरललितः = "निधिन्त:" ( ११५ पृ.) इत्यादिलक्षणोपेतः, नृपः राजा; नायकः, स्यात् ।। २६९ ।। बर-अस्यां नाटिकायाम्, अन्त.पुरसम्बद्धा = शुद्धान्तसम्बन्धयुक्ता, अथवा, सङ्गीतव्याता = नृत्यगीतवाद्यासक्ता, नवाऽनुरागा = नूतनप्रणयपरा, नृपवंशजा %D राजकुलोलाना, कन्या = कुमारी, नायका स्यात् ।। २७० ।। नेता-बायकः, देव्याः = कृताऽभिषेकाया राज्याः, त्रासेन = भयेन, सरितः शायुक्तः सन्, अस्या = नवाऽनुरागायां नायिकायां, संप्रवर्तेत = आवरेत, प्रणय. तपस्वी ये लोग गुण्डा, नट, योगा इनके वेष और भाषाको लेकर अभिनवरते हैं, उसे "विकृत प्रहसन" कहते हैं ।। २६८ ॥ यह (विकृत प्रहसन ) सङ्कीर्ण प्रासनसे ही गतार्थ है इसलिए मुनि (परत) ने इसे पृषक नहीं कहा है। उपरूपक-उनमें नाटिका-कविकल्पित चरित्रसे युक्त प्रचुर स्त्रियोंवाली और चार अकोंसे युक्त उपरूपकको "नाटिका" कही है। उसमें प्रख्यात बोर धीर. ललित राजा नायक होता है ।। २६९ ।। बन्तःपुरमें सम्बद्ध वा संगीत ( नत्य, पीत और वाद्य ) में आसक्त नूतन अनुरागवाली राबवंशमें उत्पन्न कन्या इसमें नायिका होती है ।। २७० ॥ नायक इस ( कन्या ) में रानी के पाससे मङ्कित होकर बासक्त रहता है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy