________________
षष्ठः परिच्छेदः
वृत्तं बहूनां धृष्टानां सङ्कीर्ण केचिदूचिरे ।
तत्पुनर्भवति द्वयकमथवैकाङ्कनिर्मितम् ।।. २६७ ॥ यथा-लटकमेलकादिः। मुनिस्त्वाह
'वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अविकृतवेषपरिच्छदचेष्टितकरणं तु सङ्कीर्णम् ॥' इति । विकृतं तु विदुयत्र पण्डकञ्चकितापसाः ।
भुजङ्गचारणभटप्रभृतेषधाग्युताः ॥२६८ ॥ मतान्तरेण संकीर्ण प्रहसन लभयति--वृत्तामति । केचित् कान५ये विद्वांसः, बहूना-प्रभूताना, धृष्टाना= नायकानां, वृत्तं चरित्रं, यत्र भवति, तत्प्रट्सनं, सङ्कोण = तद्विशेषणं, प्रहसनं = रूपविशेषम्, प्राचिरेगदुः । पुनः, तत्-प्रहसनं, यङ्कम् अङ्क: द्वयोपेतम्, अथवा, एकाङ्कनिमितम् -एकाङ्केन निमितम् ( रचितम् ) भवति ।।२६७॥
पूर्वोक्तं प्रहसन मुद्राहरति-यथेति । यथा लटकमेलकादिः ।।
मुनिमतं प्रदर्शयति- वेश्यत्यादि। यत्र = यस्मिन्प्रहसने, वेश्यावेटनपुंसक. विटधूर्ताः = वेश्या ( वारस्त्री), चेटः (दासः ), नपुंसकः ( क्लीबः ), विटः - षिङ्गः, "संभोगहीनसम्पद्" ( १२१ पृ.) इत्यादिलक्षणलसितो नायकस्य शृङ्गारसहायः, धूर्तः ( अक्षतः ), बन्धको=कुलटा, प, एतादृशानि पात्राणि स्युः = भवेयुः । तत्र-अविकृतेत्यादि: अविकृतानां (विकाररहितानां, स्वाभाविकानामिति भावः) वेषाणां ( नेपथ्यानाम् ) परिच्छदानाम् ( उपकरणानाम् ), चेष्टितानां ( चेष्टनाम् ) चरणम् ( अनुकरणम् ) भवति, तत्तु-प्रहसनं तु, सङ्कीर्णम् ।
विकृतं प्रहसनं लक्षयति-विकृतं त्विति । यत्र-यस्मिन् प्रहसने, षण्ढकञ्चुकि. तापसाः = षण्डः (नपुंसकः ) कञ्चुकी (वारवाणधारी) तापसः (तपस्वी) च एते, भुजङ्गचारणमटप्रभृते = भुजङ्गः (विटः ), चारण: ( नटः ) भटः ( योद्धा), तत्प्रभृतेः = तदादेः, प्रभृतिपदेन राजपुरुषादयो गृह्यन्ते । तथा चैतेषां वेषवाग्युताः
• मतान्तरसे सङ्कीर्ण प्रहसन-कुछ आचार्य बहुतसे धृष्ट नायकोंके चरित्रको "सङ्कीर्ण प्रहसन" कहते हैं, वह दो अङ्कों से वा एक ही अङ्कसे निर्मित होता है ।।२६७॥
जैसे लटकमलेक आदि ।
मनि (भरत ) ने कहा है-जहाँपर वेश्या, दास, नपुंसक विट, धुर्त और व्यभिचारिणी इनका समावेश होता है और अधिकृत ( स्वाभाविक ) वेष, परिच्छेद और चेष्टाका अनुकरण होता है वह "सङ्कीर्ण प्रहसन" है।
विकृत प्रहसन-जहाँपर नपुसको कञ्चुकी (जामा पहननेवाला ) और