SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः देवी भवेत्पुनज्येष्ठा प्रगल्भा नृपवंशजा // 271 // पदे पदे मानवती, तद्वशः सङ्गमो द्वयोः / वृत्तिः स्यात्कैशिकी, स्वल्पविमर्शाः सन्धयः पुनः // 272 / / द्वयोर्नायिकानायकयोः। यथा-रत्नावली-विद्धशालभञ्जिकादिः / अथ त्रोटकम् सप्ताष्टनवपञ्चाङ्क दिव्यमानुपसंश्रयम् / / - त्रोटकं नाम तत्प्राहुः प्रत्यङ्क सविदूषकम् // 273 // प्रत्यङ्कसविदूषकत्वादत्र शृङ्गारोऽङ्गी। सप्तताङ्क यथा-स्तम्भितरम्भम् / पश्चाङ्कं यथा-विक्रमोर्वशी। परायणत्वेनेति शेषः / देवी-कृताऽभिषेका राज्ञी, प्रगल्भा "स्मराऽन्धा." (138 पृ० ) इत्यादिलक्षणलक्षिता, नृपवंशजा-राजकुलोत्पन्ना, ज्येष्ठा-नवप्रणयोपेताया नायिकाया ज्यायसी, भवेत् / / 271 // सा च ज्येष्ठा नायिका, पदेपदे - प्रतिपदं, मानवती = अभिमानसंपन्ना, भवेत, द्वयोः उभयोः, नवनायिकानायकयोरिति भावः, सङ्गमः = समागमः, भवेत् / वृत्तिश्च कैशिकी = "या श्लक्षणेत्यादि ( 480 पृ० )" लक्षणलक्षिता, स्वल्पविमर्शा: = स्तोकविमर्शसन्धियुक्ताः, सन्धयः- मुखप्रतिमुखगर्भोपसंहृतिसन्धयः, भवन्तीति शेषः / / 272 // नाटिकामुदाहरति-यथा रत्नावली-विद्धशालभञ्जिकाऽऽदिः / त्रोटकं लक्षयति-सप्ताष्टेति / सप्ताऽष्टनवपञ्चाक-सप्त, अष्टो, नव पञ्च वा. अङ्काः यस्मिस्तत् / दिव्यमानुषसंश्रयं देवमनुष्योभववृत्ताश्रितं, तथा प्रत्यक्षं सर्वेष्वपि. अङ्केषु, सविदूषक-विदूषकसहितं, तत्-तादृशमुपरूपकं त्रोटकं नाम, प्राहुः // 273 / / विवृणोति-प्रत्यकेति / अत्र= त्रोटके, अङ्गी-प्रधानरसः / राजकुल में उत्पन्न रानी जेठा और प्रगल्मा होती है / / 271 / / वह ( रानी ) पद पदमें मान ( अभिमान ) करती है राजा और नई गज. कुमारी इनका सगम रानीके ही वशमें रहता है। इसमें कैशिकी वृत्ति होती है, और अल्प विमर्शवाली अन्य सन्धियाँ होती है / / 272 // ___ जंसे रत्नावली और विद्धशाल भजिका आदि / त्रोटक - सात, आठ, नो वा पांच अङ्कोंसे युक्त देवता और मनुष्यसे युक्तः तथा प्रत्येक अङ्कमें जहाँ विदूषक रहता है उसे "त्रोटक" कहते हैं / / 273 // . प्रत्येक अङ्कमें विदूषकके रहने से इसमें शृङ्गार रस प्रधान होता है। सात अजू, जैसे स्तम्भितरम्भमें, पांच अङ्क जैसे विक्रमोर्वशीमें /
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy