Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 651
________________ ५६२ . साहित्यदपणे बन्ये च अनेकस्य प्रश्नस्यकमुत्तरम्।' अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवल मतम् । यथा मम प्रभावत्याम्वजनाभः (अस्य वक्षः क्षणेनैव निर्मध्य गदयानया। लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः।) प्रद्युम्नः-अरे रे असुरापसद ! अलममुना बहुप्रलापेन । मम खलु_ अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपात: पास्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिःक्षणेन पिशिताशनलोभनीया।।' अपरे च, अनेकस्य = बहुविधस्य, प्रश्नस्य -- अनुयोगस्य, एकम्, उत्तरं = प्रतिवाक्यं "वाक्कलिः", इति वदन्तीति शेषः । - अधिबलं लक्षयति-प्रन्योन्यति। स्पर्धया -- पऽभिभवेच्छया, अन्योन्य. वाक्याधिक्योक्ति: अन्योन्यवाक्यः ( परस्परवचनः ) आधिक्योक्तिः ( मिथः प्रधानता. प्रतिपादनम् ) "अधिबलं" नाम बीपङ्गम् । अधिबलमुदाहरति-प्रस्येति । अध्यवसायकनामकस्य नाटयाऽलङ्कारस्योदाहरणे व्याख्यातपूर्व पद्यमिदम् ( ५२९ पृ.)। प्रद्युम्न इति । असुराऽपसद--हे असुराऽधम ! वज्रनाभेति भावः । प्रयेति । अद्य = अस्मिन् दिने, प्रचण्डेत्यादिः० प्रचण्ड: अतिकठोरः) यः भुदण्ड: ( बाहुदण्डः ) तस्मिन्, समर्पितम् (संस्थापितम् ) उरु ( महत् ) यत् कोदण्डं ( धनुः ) तस्मात् निर्गलितः (निःसृतः) यः काण्डसमूहः ( बाणवृन्दम् ); तस्य पातैः ( पतनः ) इयं = सनिकृष्टस्था, क्षोणी-भूमिः, क्षणेन = अल्पकालेनैव समस्तदितिजक्षतजोक्षिता = समस्ता: = (निखिलाः ) ये दितिजाः ( दैत्याः ) तेषां "वाक्कलि" कहते हैं । और विद्वान् अनेक प्रश्नों के एक उत्तरको "वाक्कलि" कहते हैं । प्रषिवल-स्पर्धा ( संघर्ष ) से परस्परमें आधिक्यकी उक्तिको अधिबल" कहते हैं। जैसे ग्रन्थकारकी प्रभावती ( नाटिका ) में वजनाम___"इस प्रद्युम्नके वक्षस्थल (छाती) को इस नदासे लीला ( खिलवाड़) से ही मथन कर तुम्हारे दोनों लोकों ( पृथिवी और पाताल ) को यह मैं उन्मूलित कर देता हूँ। प्रद्युम्न-अरे दैत्याऽश्म ! इस अधिक बकासको बन्द करो। मेरे-गाज प्रचण्ड बाहुदण्डोंमें रखे गये बड़े धनुषसे निकले हुए बाणोंके प्रहारोंसे

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690