Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 650
________________ . षष्ठः परिच्छेदः ५६११ द्वितीत्युपलक्षणम् । यथा'भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना ? मद्यं चापि तव ? प्रियं प्रियमहो। वाराङ्गनाभिः सह । वेश्याऽप्यर्थरुचिः कुटस्तव धनं ? द्यूतेन चौर्यण वा, चौर्यचूतपरिग्रहोऽपि भवतो नष्टस्य कान्या गतिः ?॥' केचित-'प्रक्रान्तवाक्यस्य साकाङ क्षस्यैव निवृत्तिक्केिलिः' इत्याहुः । वाक्कलिमुदाहरति-"भिक्षो" इति । मांस भक्षयन्तं भिक्षु प्रति कस्यचिद् गृहिणः प्रश्ना भिक्षुकृतान्युत्तराणि । भिक्षो = भिक्षाजीविन ! मांसनिषेवणं = पसल भक्षणं, प्रकुरुषे विधत्से ?, भिक्षुरुत्तरयति-मद्य विना = सुरां विना, तेन - मांसनिषेवणेन, कि ?, गृहिण उक्तिः - मद्य-सुरा च, तव = भवतः, प्रियम् = अभीष्टं ? भिक्षुरुत्तरयति- अहो ! आचर्य, न तावदेवेति भावः । वाराङ्गनाभिः = वारस्त्रीभिः, सह = समं, मद्य मे प्रियमिति भावः । गृही पृच्छति- वेश्या - वारस्त्री, अर्थरुविः = अर्थे ( धने ) रुचिः ( स्पृहा) यस्या. सा, धनाऽनुरागिणीति भावः । “अमिष्वङ्गे स्पृहायां च गमस्तो च रुचिः स्त्रियाम्” इत्यमरः । तव, धनं = द्रव्यं, कुतः कस्मात्स्थानात, सम्पद्यत इति शेषः । भिक्षुत्तरयति-धू तेन अक्ष क्रीडया, चोर्येण वा = स्तेनकर्मणा वा, नं सम्पद्यत इति शेषः । गृही पृच्छति-भवतः = तव, चौर्या तपरिग्रहोऽपि-स्तेयाऽक्षक्रीडास्वीकारोऽपि, अस्तीति शेषः । भिक्षुः समादधाति-नष्टस्य-भ्रष्टस्य जनस्य अन्या = अपरा, का, गति: उपायः । अत्र बहुविधोक्तिप्रत्युक्तितो हास्यसम्बन्धाद्वावके लिः । मान्तरमाहकेचिदिति । केचित् = केऽपि विद्वांसः, साकाङ्क्षस्य एव = अभिधानाऽपर्यवसानसहित तस्य एव, प्रक्रान्तवाक्यस्य, आरब्धवचनस्य, निवृत्तिः समाप्तिः "वाक्कलिः" । अन्ये च%3 दो और तीन उपलक्षण है। जैसे भिक्षुसे किसीकी. उक्ति और प्रत्युक्ति होती है। उक्ति-"भिक्षुक ! तुम मांसका सेवन करते हो?" प्रत्युक्ति-"मद्य के विना उस ( मांस ) से क्या होता है ?" उक्ति"मद्य भी तुम्हे प्रिय है ?" प्रत्युक्ति-"अहो ! वेश्याओंके साथ मद्य प्रिय है। उक्ति-"वेश्या तो धनमें ( मात्र ) अनुराग रखनेवाली होती है, तुम्हारे पास धन कैसे आया?"। प्रत्यक्ति-जूएसे वा चोरीसे (धन आता है)। उक्ति-तब फिर चोरी और जुएको भी तुम सेवा करते हो ?" प्रत्युक्ति.."भ्रष्ट पुरुषका और क्या उपाय है"। . मता तर-कुछ विद्वान् आकाङ्क्षायुक्त आरब्ध वाक्यकी निवृत्ति को ३६ सा०

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690