SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ . षष्ठः परिच्छेदः ५६११ द्वितीत्युपलक्षणम् । यथा'भिक्षो ! मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना ? मद्यं चापि तव ? प्रियं प्रियमहो। वाराङ्गनाभिः सह । वेश्याऽप्यर्थरुचिः कुटस्तव धनं ? द्यूतेन चौर्यण वा, चौर्यचूतपरिग्रहोऽपि भवतो नष्टस्य कान्या गतिः ?॥' केचित-'प्रक्रान्तवाक्यस्य साकाङ क्षस्यैव निवृत्तिक्केिलिः' इत्याहुः । वाक्कलिमुदाहरति-"भिक्षो" इति । मांस भक्षयन्तं भिक्षु प्रति कस्यचिद् गृहिणः प्रश्ना भिक्षुकृतान्युत्तराणि । भिक्षो = भिक्षाजीविन ! मांसनिषेवणं = पसल भक्षणं, प्रकुरुषे विधत्से ?, भिक्षुरुत्तरयति-मद्य विना = सुरां विना, तेन - मांसनिषेवणेन, कि ?, गृहिण उक्तिः - मद्य-सुरा च, तव = भवतः, प्रियम् = अभीष्टं ? भिक्षुरुत्तरयति- अहो ! आचर्य, न तावदेवेति भावः । वाराङ्गनाभिः = वारस्त्रीभिः, सह = समं, मद्य मे प्रियमिति भावः । गृही पृच्छति- वेश्या - वारस्त्री, अर्थरुविः = अर्थे ( धने ) रुचिः ( स्पृहा) यस्या. सा, धनाऽनुरागिणीति भावः । “अमिष्वङ्गे स्पृहायां च गमस्तो च रुचिः स्त्रियाम्” इत्यमरः । तव, धनं = द्रव्यं, कुतः कस्मात्स्थानात, सम्पद्यत इति शेषः । भिक्षुत्तरयति-धू तेन अक्ष क्रीडया, चोर्येण वा = स्तेनकर्मणा वा, नं सम्पद्यत इति शेषः । गृही पृच्छति-भवतः = तव, चौर्या तपरिग्रहोऽपि-स्तेयाऽक्षक्रीडास्वीकारोऽपि, अस्तीति शेषः । भिक्षुः समादधाति-नष्टस्य-भ्रष्टस्य जनस्य अन्या = अपरा, का, गति: उपायः । अत्र बहुविधोक्तिप्रत्युक्तितो हास्यसम्बन्धाद्वावके लिः । मान्तरमाहकेचिदिति । केचित् = केऽपि विद्वांसः, साकाङ्क्षस्य एव = अभिधानाऽपर्यवसानसहित तस्य एव, प्रक्रान्तवाक्यस्य, आरब्धवचनस्य, निवृत्तिः समाप्तिः "वाक्कलिः" । अन्ये च%3 दो और तीन उपलक्षण है। जैसे भिक्षुसे किसीकी. उक्ति और प्रत्युक्ति होती है। उक्ति-"भिक्षुक ! तुम मांसका सेवन करते हो?" प्रत्युक्ति-"मद्य के विना उस ( मांस ) से क्या होता है ?" उक्ति"मद्य भी तुम्हे प्रिय है ?" प्रत्युक्ति-"अहो ! वेश्याओंके साथ मद्य प्रिय है। उक्ति-"वेश्या तो धनमें ( मात्र ) अनुराग रखनेवाली होती है, तुम्हारे पास धन कैसे आया?"। प्रत्यक्ति-जूएसे वा चोरीसे (धन आता है)। उक्ति-तब फिर चोरी और जुएको भी तुम सेवा करते हो ?" प्रत्युक्ति.."भ्रष्ट पुरुषका और क्या उपाय है"। . मता तर-कुछ विद्वान् आकाङ्क्षायुक्त आरब्ध वाक्यकी निवृत्ति को ३६ सा०
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy