________________
५६२ .
साहित्यदपणे
बन्ये च अनेकस्य प्रश्नस्यकमुत्तरम्।'
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवल मतम् । यथा मम प्रभावत्याम्वजनाभः
(अस्य वक्षः क्षणेनैव निर्मध्य गदयानया।
लीलयोन्मूलयाम्येष भुवनद्वयमद्य वः।)
प्रद्युम्नः-अरे रे असुरापसद ! अलममुना बहुप्रलापेन । मम खलु_ अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपात: पास्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिःक्षणेन पिशिताशनलोभनीया।।' अपरे च, अनेकस्य = बहुविधस्य, प्रश्नस्य -- अनुयोगस्य, एकम्, उत्तरं = प्रतिवाक्यं "वाक्कलिः", इति वदन्तीति शेषः । - अधिबलं लक्षयति-प्रन्योन्यति। स्पर्धया -- पऽभिभवेच्छया, अन्योन्य. वाक्याधिक्योक्ति: अन्योन्यवाक्यः ( परस्परवचनः ) आधिक्योक्तिः ( मिथः प्रधानता. प्रतिपादनम् ) "अधिबलं" नाम बीपङ्गम् ।
अधिबलमुदाहरति-प्रस्येति । अध्यवसायकनामकस्य नाटयाऽलङ्कारस्योदाहरणे व्याख्यातपूर्व पद्यमिदम् ( ५२९ पृ.)।
प्रद्युम्न इति । असुराऽपसद--हे असुराऽधम ! वज्रनाभेति भावः ।
प्रयेति । अद्य = अस्मिन् दिने, प्रचण्डेत्यादिः० प्रचण्ड: अतिकठोरः) यः भुदण्ड: ( बाहुदण्डः ) तस्मिन्, समर्पितम् (संस्थापितम् ) उरु ( महत् ) यत् कोदण्डं ( धनुः ) तस्मात् निर्गलितः (निःसृतः) यः काण्डसमूहः ( बाणवृन्दम् ); तस्य पातैः ( पतनः ) इयं = सनिकृष्टस्था, क्षोणी-भूमिः, क्षणेन = अल्पकालेनैव समस्तदितिजक्षतजोक्षिता = समस्ता: = (निखिलाः ) ये दितिजाः ( दैत्याः ) तेषां "वाक्कलि" कहते हैं । और विद्वान् अनेक प्रश्नों के एक उत्तरको "वाक्कलि" कहते हैं ।
प्रषिवल-स्पर्धा ( संघर्ष ) से परस्परमें आधिक्यकी उक्तिको अधिबल" कहते हैं।
जैसे ग्रन्थकारकी प्रभावती ( नाटिका ) में वजनाम___"इस प्रद्युम्नके वक्षस्थल (छाती) को इस नदासे लीला ( खिलवाड़) से ही मथन कर तुम्हारे दोनों लोकों ( पृथिवी और पाताल ) को यह मैं उन्मूलित कर देता हूँ।
प्रद्युम्न-अरे दैत्याऽश्म ! इस अधिक बकासको बन्द करो। मेरे-गाज प्रचण्ड बाहुदण्डोंमें रखे गये बड़े धनुषसे निकले हुए बाणोंके प्रहारोंसे