SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः गण्डं प्रस्तुत संबन्धि भिन्नार्थं सत्वरं वचः || २६० ॥ यथा वेण्याम् - 'राजा अध्यासितु तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरु युग्मम् ॥ . अनन्तरम् (प्रविश्य) कचुकी । देव ! भग्नं भग्नम् - इत्यादि ।' अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् | ५६३ क्षतजै: ( रुधिरैः ) उक्षिता (सिक्ता सती, पिशिताशनलाभनीया = विशिताऽशनानां (मांसभक्षकाणां शृगालादीनामिति भाव: ) लोभनीया ( लोभोत्पादिका ), आस्तां भवतु । वसन्ततिलका वृत्तम् । अत्र स्वधंया मिथ आधिक्यस्योक्तेरधिबलम् । गण्डं लक्षयति--- गण्डमिति । प्रस्तुतसम्बन्धि प्रकृताऽर्थसम्बद्ध, भिन्नाऽर्थं म्= अन्याऽर्थबोधकं, सत्वरं = त्वरासहित, वचः = वचनं, "गण्डम्" भवति ॥ २६० ॥ गण्ड मुदाहरति- प्रध्यासितुमिति । राज्ञो दुर्योधनस्य स्वप्रियां भानुमती अत्युक्तिरियम् । अस्य पद्यस्य पूर्वाद्धं - "लोलांशुकस्य पवनाssकुलितांऽशुकान्तं त्वदृष्टिहारि मम लोचन बान्धवस्य । " हे करभो ! मम ऊरुयुग्मं - सक्थियुगलं, तव जघनस्थलस्य = पूर्व भागस्य, चिरान् = बहुकालं यावत्: अध्यासितुम् = आश्रयितुं रमणाऽर्थमिति शेषः । पर्याप्तम् एव = समर्थम् एव ( बेणी० २ - २३ ) । वसन्ततिलका वृत्तम् । लक्ष्ये लक्षण संगमयितुमुत्तरवाक्यमाह - अनन्तरमिति । "देव ! भग्नं भग्नम् " इति वाक्यम् । विवृणोति--अत्रेति । अत्र अस्मिन् वाक्ये । रथकेतनभङ्गार्थे - रथकेतनस्य भङ्गार्थम् ( आमनार्थम् ) वचनं वाक्यम् उक्तं सदिति शेषः ) ऊरुभङ्गाऽर्थे दुर्यो सङ्गिरूपेऽर्थे सम्बद्धं = सम्बन्धयुक्तम् । यह धरती कुछ हो क्षणमें सपूर्ण दैत्योंके रुधिरसे सिक्त होकर मांसभक्षी स्यार आदि पशुओंको लोभविषय हो जाये ॥ गण्ड - प्रस्तुत से सम्बद्ध भिन्नार्थबोधक त्वरायुक्त वचनको "गण्ड" कहते हैं २६० जैसे वेणी (संहार) में राजा ( दुर्योधन ) -- 'हे सुन्दरि ( भानुमति ! ) यह मेरा ऊरुयुग्म तुम्हारे जघन स्थलके बैठने के लिए पर्याप्त ( समर्थ ) है ।" इसके अनन्तर ( प्रवेश कर ) कञ्चुकी – महाराज ! टूट गया टूट गया इत्यादि । यहाँपर रथका ध्वज भङ्ग हो गया इस वात्पर्यका वचन करु. भङ्ग रूप अर्थके सम्बन्ध में सम्बद्ध है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy