________________
साहित्यदर्पणे
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः.
क्षाऽऽस्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ।। अन्ये त्वाहुश्छलं किश्चित्कार्यमुद्दिश्य कस्यचित् ।। २५८ ।। उदीयते यदूचनं वचनाहास्यरोषकत् ।
वाक्कलिहास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ।। २५९ ॥ ( लाक्षानिमितम् ) यत् शरणं । गृहम् ) तस्य उद्दोपनः (दाहकः ) । कृष्णाकेशोतरीयव्यपनयनपटुः = कृष्णाया: (द्रौपचाः) केशाः ( कचाः ) उत्तरीयम् ( अधोंशुकम् ) तेषां व्यपनयनम् ( बाकर्षणम् ) तस्मिन् पटुः ( कुशलः), अभिमानी अभिमानशाली, पाण्डवाः = पाण्डुपुत्रा युधिष्ठिरादयः, यस्य = दुर्योधनस्य, दासाः = भुत्या इव, अधीना इति भावः । दुःशासनादेः दुशासनप्रभृतेः, अनुजशतस्य = अवरजशतस्य, मुरुः = श्रेष्ठः, अङ्गाराजस्य = अङ्गदेशाऽधिपतेः, कर्णस्येति भावः, मित्र = सखा। राजा = भूपः, असो = विप्रकृष्टस्थः, सः = प्रसिद्धः दुर्योधनः, क्य = कुत्र, आस्ते भवतिष्ठते, कथयत = बूत, यूयमितिशेषः । एषा = कोपेन, द्रष्टुं = विलोकपितुन बभ्यागतो-न सम्मुखमायातो, स्वः - भवावः, शातिप्रणयेनेवाऽऽगती स्व इति भावः । स्रग्धरा वृत्तम् । अत्र द्रष्टमेव न रुषेति प्रियसदृशेन वाक्येन विलोभ्य प्रतारणात "छलम्"।
छले मतान्तरमाह-प्रन्ये विति । कस्यचित्-नाय, किञ्चित् किमपि, कार्यकृत्यम्, उद्दिश्य = अनूध वषनाहास्यक्त - प्रतारणाहासकारकं यत्, वचनं = वाक्यम्। वीर्यते -- उच्यते, तत् "इलं" तद् वीभ्यङ्गम् इति, अन्ये = अपरे आचार्या आहुः ।
वाक्केलिं लक्षति-वाक्कलिरिति । द्वित्रिप्रत्युक्तितः = वारद्वयं = वारत्रयप्रत्युक्तितः । “वित्रीत्युपलक्षणं, तेन बहुवारप्रत्युत्तरतः इति भावः । हास्यसम्बन्धः = हाससम्पर्कः, "वाक्कलि"नाम वीथ्यङ्गम् । वाचा (वचनेन ) केलिः (क्रीडा) इति व्युत्पत्तिः ।। १५९ ॥ कहते हैं ) जुएके छलको करनेवाला, लाखके घरको जलाने वाला, द्रौपदीके केशों और वस्त्रके आकर्षणमें कुशल, अभिमानी, और पाण्डव जिसके दास हैं दुःशासन आदि सौ भाइयोंका बड़ा भाई अङ्गराज ( कर्ण) का मित्र वह राजा दुर्योधन कहाँ है ? कहो। हमलोग क्रोधसे नहीं (प्रेमसे ) देखनेके लिए आये हैं ।।
मतान्तर-कुछलोग कहते हैं-किसीके कुछ कार्यका उद्देश्य कर प्रतारणा और हास्य करनेवाले वचनको "छल" कहते हैं ।
बाकेलि-दो बार वा तीन बार ( अधिकबार ) भक्ति और प्रत्युक्ति से जो हास्यका सम्बन्ध है उसे : वाक्कलि" कहते हैं ।। २५९ ॥