Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदर्पणे
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः.
क्षाऽऽस्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ।। अन्ये त्वाहुश्छलं किश्चित्कार्यमुद्दिश्य कस्यचित् ।। २५८ ।। उदीयते यदूचनं वचनाहास्यरोषकत् ।
वाक्कलिहास्यसम्बन्धो द्वित्रिप्रत्युक्तितो भवेत् ।। २५९ ॥ ( लाक्षानिमितम् ) यत् शरणं । गृहम् ) तस्य उद्दोपनः (दाहकः ) । कृष्णाकेशोतरीयव्यपनयनपटुः = कृष्णाया: (द्रौपचाः) केशाः ( कचाः ) उत्तरीयम् ( अधोंशुकम् ) तेषां व्यपनयनम् ( बाकर्षणम् ) तस्मिन् पटुः ( कुशलः), अभिमानी अभिमानशाली, पाण्डवाः = पाण्डुपुत्रा युधिष्ठिरादयः, यस्य = दुर्योधनस्य, दासाः = भुत्या इव, अधीना इति भावः । दुःशासनादेः दुशासनप्रभृतेः, अनुजशतस्य = अवरजशतस्य, मुरुः = श्रेष्ठः, अङ्गाराजस्य = अङ्गदेशाऽधिपतेः, कर्णस्येति भावः, मित्र = सखा। राजा = भूपः, असो = विप्रकृष्टस्थः, सः = प्रसिद्धः दुर्योधनः, क्य = कुत्र, आस्ते भवतिष्ठते, कथयत = बूत, यूयमितिशेषः । एषा = कोपेन, द्रष्टुं = विलोकपितुन बभ्यागतो-न सम्मुखमायातो, स्वः - भवावः, शातिप्रणयेनेवाऽऽगती स्व इति भावः । स्रग्धरा वृत्तम् । अत्र द्रष्टमेव न रुषेति प्रियसदृशेन वाक्येन विलोभ्य प्रतारणात "छलम्"।
छले मतान्तरमाह-प्रन्ये विति । कस्यचित्-नाय, किञ्चित् किमपि, कार्यकृत्यम्, उद्दिश्य = अनूध वषनाहास्यक्त - प्रतारणाहासकारकं यत्, वचनं = वाक्यम्। वीर्यते -- उच्यते, तत् "इलं" तद् वीभ्यङ्गम् इति, अन्ये = अपरे आचार्या आहुः ।
वाक्केलिं लक्षति-वाक्कलिरिति । द्वित्रिप्रत्युक्तितः = वारद्वयं = वारत्रयप्रत्युक्तितः । “वित्रीत्युपलक्षणं, तेन बहुवारप्रत्युत्तरतः इति भावः । हास्यसम्बन्धः = हाससम्पर्कः, "वाक्कलि"नाम वीथ्यङ्गम् । वाचा (वचनेन ) केलिः (क्रीडा) इति व्युत्पत्तिः ।। १५९ ॥ कहते हैं ) जुएके छलको करनेवाला, लाखके घरको जलाने वाला, द्रौपदीके केशों और वस्त्रके आकर्षणमें कुशल, अभिमानी, और पाण्डव जिसके दास हैं दुःशासन आदि सौ भाइयोंका बड़ा भाई अङ्गराज ( कर्ण) का मित्र वह राजा दुर्योधन कहाँ है ? कहो। हमलोग क्रोधसे नहीं (प्रेमसे ) देखनेके लिए आये हैं ।।
मतान्तर-कुछलोग कहते हैं-किसीके कुछ कार्यका उद्देश्य कर प्रतारणा और हास्य करनेवाले वचनको "छल" कहते हैं ।
बाकेलि-दो बार वा तीन बार ( अधिकबार ) भक्ति और प्रत्युक्ति से जो हास्यका सम्बन्ध है उसे : वाक्कलि" कहते हैं ।। २५९ ॥

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690