Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ।। २२२ ॥ विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते
स्पष्टान्युदाहरणानि ।
एतदेव यदा सर्वैः पताकास्थानकैयुतम् ॥ २२३ ॥ अङ्कश्च दशमिधरा महानाटकसूचिरे ।
एतदेव नाटकम् |
यथा
बालरामायणम् ।
अथ प्रकरणम् -
भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् ॥ २२४
।।
५४५
मनोहरम् (सुन्दरम् ), उक्तिप्रत्युक्तिसंयुक्तम् - वचनप्रतिवचनसहितं, सोपालम्भ: स्टोकनसहितम्, अलीकवत् - अनृतवत्, एवं च विलासाऽन्वितगीताऽयं विलासेन ( स्त्रीणामलङ्कारविशेषेण ) अन्वित: ( युक्तः ) गीताऽर्थः ( गानाऽर्थः ) यस्मिंस्तत्, तादृशं लास्याऽङ्गम्, उक्तप्रत्युक्तम् उच्यते ।
महानाटकं लक्षयति- एतदेवेति । यदा, एतत् एव - नाटकम् एव सर्वे: सकलैः, चतुभिरिति भावः । पताकास्थानक :- "यत्राऽयें चिन्तितेऽन्यस्मिस्तल्लिङ्गोऽन्यः • प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत्" ।। ६-४५ ।। -
इत्युक्तलक्षणलक्षितं रूपकाऽङ्गः, दशभि:, अङ्कः = नाटक परिच्छेदैः, युतं = सहितं भवेत् तदा धीराः = विद्वांसः, तत् "महानाटकम् " ऊचिरे = उक्तवन्तः ।
=
प्रकरणं लक्षयति- भवेदिति । प्रकरणे = प्रकरणनामके रूपकविशेषे, ਕ वर्णनीयं नायकादिचरित्रं, लौकिकं = लोकमात्रस्थितं न पुराणेतिहासप्रसिद्धमिति भावः । अत एव कविकल्पितं = कविनिर्मितं भवेत् ॥ २२४ ॥
=
=
श्लोकबन्ध से मनोहर, उक्ति और प्रत्युक्ति के सहित उलहनावाले अप्रिय वा मिथ्या वचनसे युक्त गोतार्थवाले लास्याङ्गको "उक्तप्रत्युक्त" कहते हैं ॥ २२२ ॥
उदाहरण स्पष्ट हैं ।
महानाटक- - सब पताकास्थानोंसे युक्त ॥ २२३ ॥
और दश अङ्कोंवाले इसी नाटकको विद्वान् लोग " महानाटक" कहते हैं ।
जैसे - बालरामायण |
प्रकरण - प्रकरण में चरित्र लौकिक (पौराणिक और ऐतिहासिक नहीं) कवि, कल्पित होता है ।। २२४ ॥
३५ सा०

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690