________________
षष्ठः परिच्छेदः
उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ।। २२२ ॥ विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते
स्पष्टान्युदाहरणानि ।
एतदेव यदा सर्वैः पताकास्थानकैयुतम् ॥ २२३ ॥ अङ्कश्च दशमिधरा महानाटकसूचिरे ।
एतदेव नाटकम् |
यथा
बालरामायणम् ।
अथ प्रकरणम् -
भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् ॥ २२४
।।
५४५
मनोहरम् (सुन्दरम् ), उक्तिप्रत्युक्तिसंयुक्तम् - वचनप्रतिवचनसहितं, सोपालम्भ: स्टोकनसहितम्, अलीकवत् - अनृतवत्, एवं च विलासाऽन्वितगीताऽयं विलासेन ( स्त्रीणामलङ्कारविशेषेण ) अन्वित: ( युक्तः ) गीताऽर्थः ( गानाऽर्थः ) यस्मिंस्तत्, तादृशं लास्याऽङ्गम्, उक्तप्रत्युक्तम् उच्यते ।
महानाटकं लक्षयति- एतदेवेति । यदा, एतत् एव - नाटकम् एव सर्वे: सकलैः, चतुभिरिति भावः । पताकास्थानक :- "यत्राऽयें चिन्तितेऽन्यस्मिस्तल्लिङ्गोऽन्यः • प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत्" ।। ६-४५ ।। -
इत्युक्तलक्षणलक्षितं रूपकाऽङ्गः, दशभि:, अङ्कः = नाटक परिच्छेदैः, युतं = सहितं भवेत् तदा धीराः = विद्वांसः, तत् "महानाटकम् " ऊचिरे = उक्तवन्तः ।
=
प्रकरणं लक्षयति- भवेदिति । प्रकरणे = प्रकरणनामके रूपकविशेषे, ਕ वर्णनीयं नायकादिचरित्रं, लौकिकं = लोकमात्रस्थितं न पुराणेतिहासप्रसिद्धमिति भावः । अत एव कविकल्पितं = कविनिर्मितं भवेत् ॥ २२४ ॥
=
=
श्लोकबन्ध से मनोहर, उक्ति और प्रत्युक्ति के सहित उलहनावाले अप्रिय वा मिथ्या वचनसे युक्त गोतार्थवाले लास्याङ्गको "उक्तप्रत्युक्त" कहते हैं ॥ २२२ ॥
उदाहरण स्पष्ट हैं ।
महानाटक- - सब पताकास्थानोंसे युक्त ॥ २२३ ॥
और दश अङ्कोंवाले इसी नाटकको विद्वान् लोग " महानाटक" कहते हैं ।
जैसे - बालरामायण |
प्रकरण - प्रकरण में चरित्र लौकिक (पौराणिक और ऐतिहासिक नहीं) कवि, कल्पित होता है ।। २२४ ॥
३५ सा०