________________
५४६
. साहित्यदपणे
शृंगारोऽङ्गी, नायकस्तु विप्रोऽमात्योऽथवा वणिक् । सापायधमकामार्थपरो धीरप्रशान्तकः ॥ २२५ ॥ विप्रनायकं यथा मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । पणिस्नायकं पुष्पभूषितम् ।
नायिका कुलजा क्यापि, वेश्या क्यापि, द्वयं क्वचित् । तेन भेदात्रयस्तस्य, तत्र मेदस्तृतीयकः ॥ २२६ ॥ कितवधूतकारादिविटचेटकसंकुलः।
शृङ्गार = आदिरसः, अजी-प्रधानम् । नायकस्तु-नेता तु, विप्रः- ब्राह्मणः; अमात्यः-ब्राह्मणेतरोऽपि राजसचिवः, अथवा = यद्वा, वणिक् %3D वाणिजकः, साऽपाय. धर्मकामाऽर्थपरः = सांऽपायाः ( अपायसहिताः - प्रतिबन्धयुक्ताः ) ये धर्मकामाऽर्थाः (त्रिवर्गः); तत्परः (तदासक्तः ) धीरप्रशान्तकः = "सामान्यगुणभूयान्विजादिको धीरशान्तः स्यात्" (११६ पृ.) इत्युक्तलक्षणलक्षितो नायकविशेष: स्यात् । ततन्नाय. कानामाधारस्थलानि दर्शयति-"विप्रनायकम्" इत्यादिभिः ।। २२५॥
... नायिकायाः प्रकारांस्तृतीयप्रकारे प्रकरणस्वरूपं च दर्शयति-नायिकेति । नायिका क्याऽपि = कुत्राऽपि प्रकरणे । कुलजा = सत्कुलप्रसूता, क्वाऽपि = कुत्राऽपि, वेश्या - साधारणी स्त्री, क्वाऽपि, दयं = द्वितयं, कुलजा वेश्या चेति भावः । तेन हेतुना; तस्य- प्रकरणस्य त्रयो भेवाः = प्रकाराः, तत्र तृतीयको भेदः = कुलजा. वेश्यापकः । २२६ ॥
कितवातकारादिविटचेटकसकुल:-फितवः (धूतः) तकारः (अक्षधूर्तः) आदिपदेन सभिकादयश्च । विटः ( सम्मोगिहीनसंपत्” (१२१ पृ०) इत्यादि लक्षणलक्षितः, चेटकः ( भत्यः ), तः सङ्कुलः (व्याप्तः)।
प्रधान रस शृङ्गार होता है। नायक ब्राह्मण, मन्त्री अपना बेश्य होता है। वह प्रतिबन्धवाले धर्म, अर्थ और कोममें आसक्त पता है और धीरप्रशान्त' होता है ॥ २२५॥
ब्राह्मण नायक जैसे, मृच्छकटिकमें, मन्त्री नायक जैसे मालवीयाधवमें और वैश्य नायक पुष्पभूषितमें।
नायिका कहीं कुलीन, और कहीं वेश्या और कहीं दोवों (कुलीन और वेश्या) होती है, अतः प्रकरणके तीन भेद होते हैं, उनमें तीसरा भेद ॥ २२६ ।।
धूर्त, धतकारक और विट, चेटक इनसे युक्त होता है।