________________
पष्टः परिच्छेदः
कुलस्त्री पुष्पभूषिते । वेश्या तु रजवृत्ते। द्वे अपि मृच्छकटिके। अस्य नाटकप्रकृतित्वाच्छेषं नाटकवत् ।
अथ भाण:भाणः स्याद्धृतचरितो नानावस्थान्तरात्मकः ॥ २२७॥ एकाङ्क एक एवात्र निपुणः पण्डितो विटः। . रङ्गे प्रकाशयेत्स्वेनानुभूतमितरेण वा ॥ २२८ ॥' संबोधनोक्तिप्रत्युक्ती कुर्यादाकाशभाषितैः।
तत्तन्नायिकानामाधारस्थलं प्रदर्शयति-कुलस्त्रीत्यादिना । अस्य-प्रकरणस्य, नाटकप्रकृतित्वात = नाटकम् एवं . प्रकृतिः ( मतिदेशकारणम् ) यस्य तत्, तस्य भावस्तत्वं, तस्माद, विना विशेष सर्वेषां लक्ष्यं नाटकवन्मतम् ।" ( ३८८ पृ०) इत्युक्तेरिति भावः । शेषम् = उक्तादन्यत् लक्षणं नाटक इव बोध्यमिति शेषः, "तत्र तस्येव" इति वतिप्रत्ययः ।
'भाणं लक्षयति-भाण इति । धूतंचरितः = धूर्तस्य ( नायकस्य ) परितं (चरित्रम् ) यस्मिन् सः, व्यधिकरणबहुव्रीहिः । नानावस्थाऽन्तरात्मक:-अन्या अवस्था अबस्थान्तरम् । नाना (बहुविधम् ) अवस्थान्तरं ( दशाऽन्तरम् ) यस्य सः। तादृशः "माणः" रूपकविशेषः । स्यात् ॥ २२७॥
. अयं च एकाऽङ्कः एव = एकाऽङ्कयुक्त एव, स्यात् । अत्र - भाणे, निपुणः - प्रवीणः, पण्डितः विद्वान्, विट:-पिड़गः, "सम्भोगहीनसंपद" ( १२१ पृ.) इत्यादि. लक्षणलक्षितः । स्वेन = मात्मना, वा = अथवा, इतरेण अन्येन वा बनेन, अनुभूतम्अनुभवविषयीकृतं वृत्तान्तं, रने = नाटयमवने, प्रकाशयेत् = सूचयेत् ॥ २२॥
आकाशभाषितः="f ब्रवीषीति (४९१ पृ.) यत्राट" इत्युक्तलक्षणलक्षित, सम्बोधनोक्तिप्रत्युक्ती- सम्बोधने, उक्तिप्रत्युक्ती ( वचनप्रतिवचने ), स्वयमेव कुर्याद
कुलीन नायिका जैसे पुष्प भूषितमें, वेश्या नायिका रङ्गवृत्तमें, दोनों नायिकाए (कुलीना और वेश्या) मृच्छकटिकमें हैं । प्रकरणकी प्रकृति नाटक है इसलिए इसमें उक्तसे अधिक अंश नाटकके समान जानना चाहिए।
भाण-माणमें धूर्तका चरित्र वणित होता है, इसमें अनेक प्रकारकी अवस्थाए होती हैं ।। २२७ ॥
इसमें एक ही अङ्क होता है। विपुण पण्डित विट रङ्गस्थलमें स्वानुभूत वा दूसरे, से अनुभूत विषयको प्रकाशित करता है ।। २२८ ॥
. वह आकाशभाषितोंसे सम्बोधनमें उक्ति और प्रत्युक्ति करता है क्या चौर्य और