SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ५४८ साहित्यदर्पणे चयेद्वीरशृङ्गारौ शौयसौभाग्यवर्णनैः ॥ २२९ ॥ तंत्रेतिवृत्तमुत्पाद्य, वृतिः प्रायेण भारती । मुखनिवहणे सन्धी लास्याङ्गानि दशापि च ॥ २३० ॥ अत्राकाशभाषितरूपपरवचनमपि स्वयमेवानुवदन्नुत्तरप्रत्युत्तरे कुर्यात् । शृङ्गारवीररसो च सौभाग्यशौयंवर्णनया सूचयेत् । प्रायेण भारती, कापि कैशिक्यपि वृत्तिर्भवति । लास्याङ्गानि गेयपदादीनि। उदाहरणंलीलामधुकरः। अथ व्यायोग: ख्यातेति वृत्तो ,व्यायोगः खल्पस्त्रीजनसंयुतः । हीनो गर्भविमर्शाभ्यां नरैबहुभिराश्रितः ॥ २३१ ॥ विदधीत । शौयंसौभाग्यवर्णनः, वीरशृङ्गारो सूचयेत्-शोर्यवर्णनेन वीरं, सौभाग्यवर्णनेन शृङ्गारं ज्ञापयेदिति भावः ।। २२९ ॥ तत्र = भाणे, इतिवृत्तं = वर्णनीयं वस्तु उत्पाद्य = कविना कल्पनीयं, प्रकरण. वदिति भावः। वृत्तिः मायिकाऽऽदिव्यापारविशेषः, सा च वृत्तिरत्र प्रायेण बाहुल्येन, भारती = "भारती संस्कृतप्रायो वाव्यापारो नराश्रयः ।" (४०१ पृ० ) इत्युक्तलक्षणलक्षिता वृत्तिः। मुखनिर्वहणे सन्धी = स्याताम् । लास्याऽङ्गानि = गेयपदादीनि. दशाऽपि च, योजनीयानीति शेषः ।। २३०॥ विवृणोति-प्रायेण भारती' ति कथनास्कुत्र किंचिद कैशिक्यपि वृत्तिभवति । व्यायोगं लक्षति-ख्यातेतिवृत्त इति । ख्यातेतिवृत्त:-ख्यातम् (पुराणादिप्रसिद्धम् ) इतिवृत्तं (वर्णनीयं वस्तु ) यस्मिन् सः । स्वल्पस्त्रीजनसंयुतः - स्तोक्योः विज्जनसहितः, गर्भविमर्शाभ्यां = तदापसन्धिभ्यां, हीनः = रहित, बहुभिः, नरैः; माश्रितः ।। २३१॥ सौभाग्यके वर्णनोंसे वीर और शृङ्गार रसको सूचना करता है ।। २२९ ॥ माणमें वर्णनीय वस्तु कविकल्पित होना चाहिए, इसमें वृत्ति प्रायः भारती होती है, कहीं कहीं कैशिकी भी होती है । एवम् मुख और निर्वहण सन्धियां तथा लास्यके गेयपद आदि दशों अङ्ग होते हैं । उदाहरण-लीलामधुकर ॥ २३० ।। व्यायोग-व्यायोगमें पुराण बादिमें प्रसिद्ध वर्णनीय वस्तु होती है, इसमें स्त्रियां बल्प होती हैं। व्यायोगमें गर्भ और विमर्श सन्धि नहीं होती हैं और बहुतसे पुरुष होते हैं ॥ २३१ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy