________________
षष्ठः परिच्छेदः
५४९
एकाङ्कथ
भवेदस्त्रीनिमित्तसमरोदयः ।
कैशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः ॥ २३२ ॥ राजर्षिरथ दिव्यो वा भवेद्धीरोद्धतश्व सः ।
हास्य शृङ्गारशान्तेभ्य इतरेऽवाङ्गिनो रसाः ॥ २३३ ॥ यथा सौगन्धिकाहरणम् ।
अथ समवकारः
वृत्तं समवकारे तु रूपातं देवासुराश्रयम् । सन्धयोनर्विमर्शास्तु त्रयोऽङ्कास्तत्र चादिमे ॥ २३४ ॥ सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत्पुनः ।
एकrs = एकोsस्को यस्मिन् सः । अस्त्रीनिमित्तस मरोदय: = अस्त्रीनिमित्तः ( हेतुभूतनारहितः ) समरोदय : ( युद्धारम्भः ) यस्मिन् सः केशिकी वृत्तिरहितः, एतादृशो रूपकभेदो व्यायोगः । व्यायुज्यन्तेऽस्मिन्बहवो नरा इति व्यायोगः, अधिकरणे चन् । तत्र = व्यायोगे, नायकः, प्रख्यातः = प्रसिद्धो भवेत् ॥ २३२ ॥
स च नायको राजर्षिरथ वा दिव्यः = देवताविशेषो धीरोद्धतश्च "मायापरः प्रचण्ड :, ( ११५ पृ० )" इत्युक्तलक्षणलक्षितो भवेत् । हास्यशृङ्गारशान्तेभ्यः, इतरे = अन्ये रसाः, अत्र = व्यायोगे, अङ्गिनः = मुख्या भवेयुः ॥ २३३ ॥
=
समवकारं लक्षयति - वृत्तमिति । समवकारे = रूपकविशेषे तु ख्यातं प्रसिद्धं देवासुराश्रयं = सुरदैत्याधारं वृत्तं चरित्रं भवेत् । तंत्र समयकारे, निर्विगशः = विमर्शसन्धिरहिताः सन्धयः = मुखप्रतिमुख - गर्भोपसंहृतिनाम कात्वारः सन्धयः, त्रयोऽङ्काः, रचनीया इति शेषः । तत्र = अषु, आदिमे-अग्रिमेऽङ्के ॥२३४॥ द्वौ = मुखप्रतिमुखनामको उभो, सन्धी, कर्तव्याविति शेषः । अन्त्ययोः = चरमयोः द्वितीयतृतीययोरिति भावः । तद्वत् एक एको भवेत् = द्वितीयाऽङ्के गर्भसन्धिः, तृतीयाऽङ्के
=
इसमें एक अत होता है और स्त्रीके लिए युद्धका आरम्भ नहीं होता है । व्यायोग में कैशिकी वृत्ति नहीं रहती है और उसमें नायक प्रसिद्ध होता है ।। २३२ ॥
वह राजर्षि, देवता वा धीरोद्धत होता है। इसमें हाँस्य शृङ्गार और शान्तसे fe अन्य रस अङ्गी प्रधान होते हैं ॥
जैसे - सौगन्धिकाहरण ॥ २३३ ॥
समवकार - समवकार में देव और असुरोंसे आश्रित, पुराण आदिमें प्रसिद्ध चरित्र वर्णित होता है। इसमें विमर्श को छोड़कर अन्य चार सम्धियां होती हैं, और
तीन अङ्क होते हैं, उनमें प्रथम अङ्क में ॥ २३४ ॥ -
दोसन्धियां होती हैं,
पिछले दो अड्डों अर्थात् दूसरे और तीसरे अमें एक